________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४.५. 8]
गृह्यसूत्रे ।
विधिन्नस्तेन भवति पितहा चोपजायत इति शातातपः । सञ्चित्यैकाद्दिष्टं विधीयते श्राद्धमस्मै दद्युरिति । तस्मात्तस्मिन् पक्षे द्वितीयेऽहनि चतुर्थेऽहनीत्यादिकालो द्रष्टव्यः ॥ १ ॥
२२१
अलक्षणे कुम्भे पुमांसमलक्षणायां स्त्रियमयुजामिथुनाः प्रवयसः ॥ २ ॥
श्रमङ्गले कुम्भे पुमांसं सञ्चिनुयुः । स्तनरहितः कुम्भः । श्रलक्षणायां कुंभ्यां स्त्रियं मञ्चिनुयुः । स्तनवती कुम्भी । अयुज इत्यादि पूर्व - वत् ॥ २ ॥
क्षीरोदकेन शमीशाखया चिःप्रसव्यमायतनं * परिव्रजन् प्राक्षति शीतिके शीतिकावतीति ॥ ३ ॥
क्षीरमिश्रोदकेन कती प्रोक्षति मन्त्रावृत्तिरुका शेषं व्याख्यातं ॥ ३ ॥
अङ्गुष्ठापकनिष्ठिकाभ्यामेकैकमस्थ्यसंहादयन्तोऽवदभ्यः पादौ पूर्व शिर उत्तरं ॥ ४ ॥
कती प्रोक्षति सञ्चेतारोऽङ्गुष्ठोपकनिष्ठिकाभ्यामेकैकमस्थि ग्टहोत्वाऽसंड्रादयन्तः शब्दो यथा न स्यात्तथा कुम्भेऽवदभ्यः । पादा पूर्वमवदभ्यः शिर उत्तरमवदभ्यः । उभयवचनमानुपूर्वी सिध्यर्थं ॥ ४ ॥ * व्यायतनमिति मुद्रितपु० नास्ति ।
For Private and Personal Use Only