________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२२
याश्वलायनीये
[8. ५.८]
सुसञ्चितं सञ्चित्य पवनेन सम्पूय यच सर्वत श्रापो नाभिः स्यन्देरन्नन्या वर्षीभ्यस्तच गत्तेऽवदध्युरुपसर्प मातरं भूमिमेतामिति ॥५॥
शिरःपर्यन्तं कुम्भेऽवधाय ततो भस्म शूर्पण संशोध्य सूक्ष्मान्यस्थोनि शिरस उपरि सञ्चित्य ततोऽभित अाकाशं इत्यादिलक्षणयुक्त देशे गत्तै खात्वा यत्र गर्ने सर्वतोऽपि दिग्भ्योऽधस्तिर्यक् चापान निय्यन्देरन् वर्षाभ्योऽन्यास्तस्मिन् गर्ने कुम्भमवदध्युः उपेत्यचा मन्त्र कती ब्रूयात् । उत्तरांश्च मन्त्रान् कत्र्तव ब्रूयात् ॥ ५ ॥
उत्तरया पासूनवकिरेत् ॥ ६॥
ऊच खेत्येतया पासुन् प्रक्षिपेत् अवटे । यथा कुम्भं आननपर्यन्तं निमग्नो भवति ॥ ६ ॥
अवकीर्योत्तरां ॥७॥
अवकीर्ण गर्ने कुम्भाननपर्यन्ते तत ऊर्ध्वञ्च मा नेत्येतां जपेत् । अवकीर्यवचनं पांसुप्रक्षेपो न धर्ममात्र कार्यापि तु कुम्भाननपर्यन्तं गर्तपूरणायालं कर्त्तव्य इत्येवमर्थं ॥ ७ ॥
उत्ते स्तम्नामीति कपालेनापिधायाथानवेक्षं प्रत्याव्रज्याप उपस्पृश्य श्राइमस्मै दधुः ॥८॥ ॥५॥
For Private and Personal Use Only