________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३००
धाश्वलायनीय
[२.६]
णीमासु नारीष प्रजापतेन त्वदेतान्य प्रायङ्गाः पृ. निरक्रमीदम यज्ञानां प्रथम पुरस्तादित्यधिदेवतानां, व्यम्बकं यजामहे गौरीमिमाय सलिलानि तक्षती कुमारश्चित्यितरं वन्दमानं सहस्रशीर्षी पुरुषो ब्रह्मणा ते ब्रह्मयुजा युनज्मि इन्द्रमिद्देवतातये यमाय सोमं सुनुत परं मृत्यो अनुपरेहि पन्यां सचिवचित्रं चि. तयन्तमस्मै इति प्रत्यधिदेवतानां, आतून इन्द्रक्षुमन्तं जातवेदसे सुनवामसोमं क्षेवस्य पतिना वयं क्राणाशिशुमहीनामादित्यत्नस्य रेतसोश्विनावतिरस्मदेतीत्येतत्सागुण्यदेवतानां, इन्द्रं वो विश्वतस्पर्यग्निमीले पुराहितं यमाय सोमं सुनुतवइविमीषुणः परापरा दत्तमं मुमुग्धिनस्तववायत्तस्पते त्वं नः सोमविश्वतः कद्राय प्रचेतस इति लोकपालानां ॥८॥ __ अथ यजमानाभिषेकोग्रहवेदे प्रागुदीच्यां शुचौ देश संसृष्टालङ्कृते प्राक्प्रवणे चतुष्यादन्दीर्घ चतुरसं सोत्तरच्छदं पीठन्निधाय तत्रोदगग्रान अमूलान हरितदीनास्तीर्य प्राङ्मखं कतारं सामात्यमपवेश्याचार्यः सहविग्भिः अभिषेक कुम्भमादाय प्रत्यमखस्तिष्ठन्नौडुपयार्द्रया शाखया सपलाशया हिरण्यपवित्रया सकुशदूर्वयान्तीय कुम्भोदक पृषद्भिरभिषिञ्चेत् अपलिङ्गाभिवारुणीभिः पावमानीभिः
For Private and Personal Use Only