________________
Shri Mahavir Jain Aradhana Kendra
४२
www.kobatirth.org
बाश्वलायनी ये
Acharya Shri Kailassagarsuri Gyanmandir
[3.ε.c]
प्रादुष्कर होमकाला व्याख्याता ॥ ५ ॥
प्रादुष्करणं नाम अपराहे गाईपत्यं प्रज्वाल्येति एवं प्रातर्यु - टायामिति च प्रदोषान्तो होमकालः सङ्गवान्तः प्रातरिति । एतावेव भवतो नान्यदित्यर्थः ॥ ५ ॥
है। म्यं च मांसवर्जम् ॥ ६ ॥
होम्यं चाग्निहोत्रेण व्याख्यातं । पयसा नित्य होम इत्यादि पञ्च द्रव्याण्याम्नातानि । मांसवर्जमिति मांगप्रतिषेधात् शास्त्रान्तरे दृष्टमपि हाम्यं भवतीति गम्यते ।
पयो दधि यवागूश्च सर्पिरोदनतण्डुलाः । सोमो मांसं तथा तैलमापस्तानि दशैव तु ॥ द्रवद्रव्याणि स्रुवेण जुहोति । कठिनानि तु पाणिना । येन द्रव्येण सायं जुहोति तेनैव प्रातः प्रतिनिधिवर्जम् ॥ ६ ॥
कामं तु व्रीहियवतिलैः॥७॥
कामवचनं पूर्वोक्ताभावे कथमेतेषां ग्रहणं स्यात् इत्येवमर्थं । ब्रह्मादयश्च प्रत्येकं साधनानि न मिश्राणि । तच्च न्यायतोऽवगन्तव्यम् ॥ ७॥
अग्नये स्वाहेति सायं जुहुयात् सूर्याय स्वाहेति प्रातस्तूष्णीं द्वितीये उभयच ॥ ८ ॥
॥ ९ ॥
तृष्ण द्वितीये श्राद्धती जुहोति । तृष्णींवचनं प्रजापतिध्यानार्थं ।
For Private and Personal Use Only