________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. ९.४]
गृह्यसूत्रे |
अथवा श्रात्मनः पत्न्या वा समोपे
अथवा
यश्चित्तं कृत्वा परिचरेदिति । कथं नित्यः स्यात् नोभयेोरन्यतरः स्थापयितव्य इति । होय्यद्धर्मस्येोपलेपनादेर्निवृत्त्यर्थं । तदपि हि वचग्रहणेन प्राप्नोति. परिसमूहनादिवत् ॥ २ ॥
यदि तूपशाम्येत्पन्युपवसेदित्येके ॥ ३ ॥
यदि प्रादुष्करणकाल उद्वायेत् ततः श्रन्यस्मात् होमकालात् पन्युपवसेदित्येके । एके - ग्रहणात् यजमान उपवमेदित्येके । श्रयाश्चाग्न इत्येकामाहुतिं जुहुयात् इत्येके । कुतः । शास्त्रान्तरे दर्शनात् । श्रन्ये तु पूर्ववत्रमेवं व्याख्यः । नित्यशब्द उक्तार्थः नित्यमाचमनमिति यथा । अनुशब्दः पश्चादचनः । एतदुकं भवति यदि वैवायो न गृहीतो दायविभागकाले गृह्यते । गृहीतोऽपि नष्टो वा द्वादशरात्रमतिक्रान्तः तत उक्तया क्रियया पश्चात् ग्टहीतो भवतीति । तत्र विवाहाज्याजतयो लाजाजतयो गृहप्रवेशनीयाज्याजतयश्च हृदयाञ्जनं च भवति नान्यत् कन्यासंस्कारत्वात् । होमदयं चात्र समानतन्त्रं स्यात् । लाजहोमोऽत्रापि पल्यञ्जलिना कार्यः । तद्धामे तस्य साधनत्वेन दृष्टत्वात् । लाजावपनं तु स्वयमेव करोति न भ्राता । दायविभागकाले गृह्यमाणे प्रयोगविशेषोऽन्वेष्यः ॥ ३ ॥
त्याशया ॥ ४ ॥
तस्याग्निहोत्रेण ॥ ४ ॥
तस्य-ग्रहणं * योगविभागार्थं । तस्याग्निहोत्रेणैव विधिर्भवति नान्येन । तेन पाकयज्ञतन्त्रं न भवति तर्हि प्राशनादयोऽपि स्यरि
* नियमार्थमिति सं० पु० पाठः ।
G
For Private and Personal Use Only