________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्वलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
अन्नं ब्राह्मणेभ्यः ॥ १४ ॥
दद्यादिति शेषः ॥ १४ ॥
अथ स्वस्त्ययनं वाचयीत ॥ १५ ॥
[१.८.२]
॥८॥
ॐ स्वस्तिं भवन्तो ब्रुवन्त्विति । ते च ॐ स्वस्तोति प्रत्यूचुः ॥ १५ ॥ इति प्रथमे अष्टमी कण्डिका ॥ ० ॥
पाणिग्रहणादि गृह्यं परिचरेत्स्वयं पत्यपि वा पुचः कुमार्यन्तेवासी वा ॥ १ ॥
पाणिग्रहणप्रम्टति ग्टह्यमग्निं परिचरेत् स्वयं पत्न्यादयो वा । पाणिग्रहणादिवचनं गृहप्रवेशनीयहेामानन्तरकाले प्रारम्भाशङ्कानिरृत्त्यर्थं । यद्विधास्यते तत्परिचरणं । * पत्नीकुमार्यै न हामकर्म कुर्यीतामित्येके । कुतः । स्त्रीणां मन्त्राऽनधिकारात् । श्रन्ये तु मामकं । कुतः । वचनात् । पत्नीसन्न हनवत् । श्रन्तेवासी शिष्यः ॥ १ ॥
नित्यानुग्टहीतं स्यात् ॥ २ ॥
अनुशब्दः परिशब्दस्य स्थाने । नित्यं परिग्टहीतं स्यादित्यर्थः । किमक्तं भवति । यदि विवाहाग्निर्नष्टः स्यात् ततो नष्टाहरणप्रा
पत्नोकुमार होमकमेके इति सं० ० पु पाठः ।
For Private and Personal Use Only