________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. २. १३]
ग्रह्यसूत्रे।
*हैडिम्बिका राजमाषा माषा मुगा मसृरिकाः।
लझ्या ढक्याश्च निष्पावास्तिलाद्याः क्षारसंज्ञिताः ॥ ग्रहप्रवेशीयहोमात् प्रागपि नियमानामिष्ठत्वात् योगविभाग: कृतः॥१०॥
उत्तरावधिमाह।
अित ज. चिराचं बादशरात्रं ॥११॥
श्रतो गृहप्रवेशनीयहोमादूई त्रिरात्रं द्वादशरात्रं वा नियता स्थातां ॥ ११॥
संवत्सरं वैक ऋषिजीयत इति ॥ १२॥
संवत्सरं वा नियतो स्यातां एक ऋषिकल्पः पुत्रो जायत इति कृत्वा। अन्ये त्वाहुः. व्रतान्ते एक ऋषिः सम्पद्यते. पिटगोत्रं विहाय पतिगोत्रं भजत इत्यर्थः ॥ १२ ॥
चरितव्रतः सूर्याविदे वधूवस्त्रं दद्यात् ॥ १३॥
व्रतानन्तरं सूर्याविदे वध्वा उपयमनकाले उपहितं वस्त्रं दद्यात्। सूर्यया दृष्टो मन्त्रः सूया. यथा दृषाकपिरिति. सा च सत्येनोत्तभितेति सूक्त। कथं तत् पुनरमी वेत्ति. खरतो वर्णत इत्यादि ।॥ १३ ॥
* हैडीति कारिका सं० पु. नास्ति । + प्रत अर्द्धमिति पदवयं सो० मू० पु. नास्ति ।
For Private and Personal Use Only