SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०७ याश्वलायनीये [४. ३. १६] समवत्तधानञ्च चमसं॥ ११ ॥ यस्मिन्नपदापनार्थं श्रवत्ता इड़ा धीयते स चमसः समवत्तधानः तञ्चोदरे योजयेत् ॥ ११ ॥ उपस्थे शम्यां ॥ १२॥ ऊोरूर्ध्वप्रदेश उपस्थः ॥ १२ ॥ अरणीमाः । उलूखलमुसले जङ्घयोः ॥ १३ ॥ यथासङ्ख्यं ॥ १३ ॥ ___ पादयोः शूर्पे ॥ १४ ॥ इदमपि दिवचनं विकृत्यपेक्षं ॥ १४ ॥ च्छित्वा चैकं ॥१५॥ एकञ्चेच्छूपं च्छित्वा पादयो_जयेत् । अनिर्दिष्टानि तु पात्राएयनियतकालानि अनियतदेशानि भवन्ति ॥ १५॥ आसेचनवन्ति पृषदाज्यस्य पूरयन्ति ॥ १६ ॥ यानि पात्राण्यासेचनवन्ति विलवन्ति पृषदाज्यधारणसमर्थानीत्यर्थः। तानि पृषदाज्यस्य पूरयन्ति । बहूवचनक रनियमाथ। पूरयित्वा पूरयित्वा योजयेत् । कुतः एतत्। धर्मोत्सादने तथा दृष्त्वात् ॥ १६ ॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy