________________
Shri Mahavir Jain Aradhana Kendra
[०.२.१०]
गृह्यसूत्रे |
भृथे त्यजन्ते । अत एव ज्ञायते मोमयाजिनोऽग्निचितचैतदेव सञ्चयनान्तं विधानन्नाधिकमिति । यत्तु परैरुक्तं पेषणान्तं सोमयाजिनः चित्यन्तमनिचित इति तदाचार्यस्य नेष्टं । अत एव न प्रदर्शितं । कात्यायनादिभिरपि तन्न विहितमेव । न बहूचैवाजसनेयिभिर्वी पुनर्दहनं स्लोष्टचितिवी स्वयमाचार्यते । बङ्कल्पं वा खग्टह्येोक्तमिति वचनात्तन्न कार्यं ॥ ५ ॥
नासिकयेाः खुवैा ॥ ६ ॥
॥७॥
www.kobatirth.org
द्विवचनं विकृत्यपेक्षं अध्वर्युवशादग्निहोत्रार्थं वा द्वितीयं ॥ ६ ॥ भित्वा चैकं ॥ ७ ॥
एकश्चेत् स्रुवस्तथा सति तं स्वं मिला नासिकाद्वये योजयेत् ।
द्विवनं पूर्ववत् ॥ ८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
कर्णयेाः प्राशित्रहरणे ॥ ८ ॥
भित्वा चैकं ॥ ९ ॥
पूर्ववदिति ॥ ८ ॥
उदरे पाचीं ॥ १० ॥
यस्यां हवींषि माद्यन्ते सा पात्री ॥ १०॥
For Private and Personal Use Only