SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४ ३. २१] ग्टह्यसूत्रे। अमा पुत्रो दृषदुपले कुर्वीत ॥१७॥ दृषदुपले पुत्रः श्रमा कुर्वीत आत्मन उपयोगार्थ मंग्टहीयादित्यर्थः । तेन ग्रहान्नानयेदिति ॥ १७ ॥ लोहायसञ्च कौलालं ॥ १८॥ संग्टहीयात् । अन्यानि सर्वाणि यज्ञायुधानि योजयेत् ॥ १८ ॥ अनुतरण्यावपामुखिद्य शिरोमुखं प्रच्छादयेदमेवर्मपरिगोभिर्व्ययस्वति ॥ १६ ॥ वपामुखिद्य प्रेतस्य शिरोमुखञ्च प्रच्छादयेत्। अमेरित्यूचा । उखिद्यवचनमुत्खेदनमेव कार्य। नान्यत्पाशकं तन्त्रमित्येवमर्थ । मंज्ञपनं त्वर्थप्राप्तं ॥ १८ ॥ हक्का उद्धृत्य पाण्योरादध्यादति द्रवसारमेया श्वानाविति दक्षिणे दक्षिणं सव्ये सव्यं ॥ २० ॥ ततो वृक्का उद्धृत्य प्रेतस्य पाण्योरादध्यात्। अतीत्युचा। दक्षिणे पाणी दक्षिणं दृक्कं सव्ये सव्यं सन्मन्त्रः॥ २० ॥ हृदये हृदयं ॥ २१ ॥ हृदयमुद्धृत्य हृदय आदध्यातूष्णे ॥ २१ ॥ 2 For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy