________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३०
[१.७.१२]
भिघारयति । एवमवदायावदाय त्रिभिर्मन्त्रैर्जुहोति । भ्रातृस्थान:
पितृव्यपुत्रो मातुलपुत्त्रश्च ॥ ८ ॥
वाश्वलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
चिजमदग्नानां ॥ ८ ॥
पञ्चावत्तिनामित्यर्थः ॥ ८ ॥
प्रत्यभिघार्य हविः ॥ १० ॥
हविःशब्दः शेषे वर्तते । यथा नाच हवींषीति ॥ १० ॥ अवत्तञ्च ॥ ११ ॥
अवदानमित्यर्थः । उपस्तरणाभिघारणे कः करोति । भ्राता । कुतः । समानकर्तृत्व निर्देशात् । तदयुक्तं । यदि ह्यत्र भ्राताऽभिप्रेतः स्यात् वध्वज्जलौ भ्रातोपस्तीर्येत्येवावच्यत् तस्मादर एवं करोति । यत्तूतं समानकर्तृत्वनिर्देशादिति । तत्र ब्रूमः । श्रसमानकर्तृकत्वेऽपि हि काप्रत्ययो दृश्यते । यथा 'आज्यातिं जला मुख्यं धनं दद्याद्' इति होमे ब्रह्मा कती. दाने यजमानः इत्यादिषु पूर्वकालतामात्रमेव विवक्षितं तद्वदत्रापि ॥ ११ ॥
एषेोऽवदानधर्मः ॥ १२ ॥
यत्र यत्रावदानमस्ति तत्र तत्रैष धर्मेो भवतीत्यर्थः । मध्यात् पूर्वार्धाच्च हविवोऽवद्यतीत्यादैा ॥ १२ ॥
For Private and Personal Use Only