SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३० [१.७.१२] भिघारयति । एवमवदायावदाय त्रिभिर्मन्त्रैर्जुहोति । भ्रातृस्थान: पितृव्यपुत्रो मातुलपुत्त्रश्च ॥ ८ ॥ वाश्वलायनीये Acharya Shri Kailassagarsuri Gyanmandir चिजमदग्नानां ॥ ८ ॥ पञ्चावत्तिनामित्यर्थः ॥ ८ ॥ प्रत्यभिघार्य हविः ॥ १० ॥ हविःशब्दः शेषे वर्तते । यथा नाच हवींषीति ॥ १० ॥ अवत्तञ्च ॥ ११ ॥ अवदानमित्यर्थः । उपस्तरणाभिघारणे कः करोति । भ्राता । कुतः । समानकर्तृत्व निर्देशात् । तदयुक्तं । यदि ह्यत्र भ्राताऽभिप्रेतः स्यात् वध्वज्जलौ भ्रातोपस्तीर्येत्येवावच्यत् तस्मादर एवं करोति । यत्तूतं समानकर्तृत्वनिर्देशादिति । तत्र ब्रूमः । श्रसमानकर्तृकत्वेऽपि हि काप्रत्ययो दृश्यते । यथा 'आज्यातिं जला मुख्यं धनं दद्याद्' इति होमे ब्रह्मा कती. दाने यजमानः इत्यादिषु पूर्वकालतामात्रमेव विवक्षितं तद्वदत्रापि ॥ ११ ॥ एषेोऽवदानधर्मः ॥ १२ ॥ यत्र यत्रावदानमस्ति तत्र तत्रैष धर्मेो भवतीत्यर्थः । मध्यात् पूर्वार्धाच्च हविवोऽवद्यतीत्यादैा ॥ १२ ॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy