________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. ७.८
ग्टह्यसूत्रे।
२४
अमोहमस्मीति। उदकुम्भग्रहणमन्येषां यज्ञपात्राण बहिःकरणार्थमित्ये के। अन्ये तु विवाहे यदन्यद् दृष्टं पात्रं अश्मा तस्यैव बहिःकरणर्थमिति। त्रिग्रहणं परिणयनेन सम्बध्यते उत जपेन। यदि पूर्वेण तर्हि सकज्जपः स्यात् । अथ जपेन तहि सकृत् परिणतिः। पूर्वेणेति ब्रूमः। कुतः। परिणीय परिणीयेति तस्य बहुत्वं दर्शितं। जपश्च परिणयाङ्गमिति कृत्वा यावत् परिणयनमावर्तते॥ ६ ॥
परिणीय परिणीयाश्मानमारोहयतीममश्मानमारोहाश्मेव त्वं स्थिरा भव। सहस्व पृतनायताऽभितिष्ठ प्रतन्यत इति ॥ ७॥
वीभावचनं सर्वपरिणयनेष्वश्मानमारोहणं कारयितव्यमित्येतदर्थ। अथास्य कर्मणः कः कः । आचार्यः । कुतः। वक्ष्यति। 'शिरसी उदकुम्भेनावसिच्य' [ग्ट ० १.७.२०] इति। वयंकर्तृत्वे सति अवसेचनं कर्तुं न शक्यते । तदसत्। *श्राचार्येण ह्ययं विसृष्टो विवाहं करोति । उदकुम्भग्रहणन्तु तत्रस्थमुदकुम्भं लक्षयति॥७॥
वध्वजला उपस्तीर्य भ्राता भ्रातस्थानो वा दिलीजानावपति ॥८॥
ततो बध्वञ्जली उपस्तोर्य वध्वा भात्रादिईिलाजानावपति । वरो जामदग्न्यश्चेत्तिः। ततः शेषं प्रत्यभिघार्य अवदानं च प्रत्य
* वर एव का बाचार्येणे त्ययं पाठः सं० पु. वर्तते ।
For Private and Personal Use Only