________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३. ६.५]
. ग्राह्यसूत्रे।
१७३
चरवः॥२॥
त्रेतायां ये पुरोडाशाः तेषां स्थाने चरवः कायाः । पस्थान तु पशुरेव कार्यः । समानजातीयस्यैव हि बाधो भवति. - षधिसाम्यात्. न पशोः । उक्तञ्च बोधायनेन । 'येऽमुत्र पुरोडाशास्त दह चरवः' इति। नामधेयेन होम इत्युक्तं ॥ २ ॥
तानेव कामानाप्नोति ॥३॥
अन्ये पाकयज्ञा श्राहिताग्नेरनाहिताग्नेश्च माधारणा इत्युक्तं । काम्यास्त्वनाहितामेरेव भवन्तीत्येवमर्थमिदं वचनं। नैमित्तिकान्याह ॥ ३॥
अथ व्याधितस्यातुरस्य यमगृहीतस्य वा घडाहुतिश्चरुः॥४॥
व्याधितो ज्वरादिग्टहीतः। प्रातुरस्तल्पगः। यक्ष्मग्टहीतः क्षयव्याधिगृहीतः। त्रिषु निमित्तेषु षडाहुति म चरुः कार्यः । षडाहुतिरिति कर्मनाम। चरुग्रहणमाज्यनिवृत्त्यर्थम् ॥ ४ ॥
मुञ्चामि त्वा हविषा जीवनायकमित्येतेन॥५॥
प्रत्यूचं पञ्चाहुतीर्डत्वा खिटकतं षष्ठकुर्यात्। अत्र होमपादग्रक्षणमेव कथं न कृतं. षष्ठं एतेनेति च न वक्तव्यं भवति ।उच्यते।
For Private and Personal Use Only