SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [३. ६.५] . ग्राह्यसूत्रे। १७३ चरवः॥२॥ त्रेतायां ये पुरोडाशाः तेषां स्थाने चरवः कायाः । पस्थान तु पशुरेव कार्यः । समानजातीयस्यैव हि बाधो भवति. - षधिसाम्यात्. न पशोः । उक्तञ्च बोधायनेन । 'येऽमुत्र पुरोडाशास्त दह चरवः' इति। नामधेयेन होम इत्युक्तं ॥ २ ॥ तानेव कामानाप्नोति ॥३॥ अन्ये पाकयज्ञा श्राहिताग्नेरनाहिताग्नेश्च माधारणा इत्युक्तं । काम्यास्त्वनाहितामेरेव भवन्तीत्येवमर्थमिदं वचनं। नैमित्तिकान्याह ॥ ३॥ अथ व्याधितस्यातुरस्य यमगृहीतस्य वा घडाहुतिश्चरुः॥४॥ व्याधितो ज्वरादिग्टहीतः। प्रातुरस्तल्पगः। यक्ष्मग्टहीतः क्षयव्याधिगृहीतः। त्रिषु निमित्तेषु षडाहुति म चरुः कार्यः । षडाहुतिरिति कर्मनाम। चरुग्रहणमाज्यनिवृत्त्यर्थम् ॥ ४ ॥ मुञ्चामि त्वा हविषा जीवनायकमित्येतेन॥५॥ प्रत्यूचं पञ्चाहुतीर्डत्वा खिटकतं षष्ठकुर्यात्। अत्र होमपादग्रक्षणमेव कथं न कृतं. षष्ठं एतेनेति च न वक्तव्यं भवति ।उच्यते। For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy