________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. १. ४]
ग्राह्य सूत्रे।
हुता अनौ हूयमाना अनगा प्रहुता ब्राह्मणभाजने ब्रह्मणि हुताः ॥३॥
अग्नौ हयमानाः 'हविष्यस्य जुहुयाद'[ग्ट ० १।२।१] इत्येवमादयो हुताः। अनग्नौ क्रियमाणा: 'अथ बलिहरणम्' [ग्ट ० १।२।३] इत्येवमादयः प्रताः। ब्राह्मणभोजनं यत्रास्ति ब्राह्मणान् भोजयित्वेति ते ब्रह्मणिहताः । अग्नाविति वचनमनग्नौ हुयमानस्य सर्पबलेः प्रहुतत्वार्थ । मोऽपि हि जुहोतिशब्दचोदितः । हुतादिसंज्ञाविधानं कृत्स्नोपदेशार्थ । शब्दतश्चार्थतश्च मृगतीर्थसंज्ञावत् । अथवा त्रैविध्योपदेशार्थ । पाकयज्ञानामेतत् तन्त्रमिति वक्ष्यति । *अत्र त्रैवियोपदेशे सति तत् पाकयज्ञग्रहणमपार्थकं । तत्समानजातोयानामेव हुतानां पाकयज्ञानां तन्त्रं यथा स्यादित्येवमर्थं त्रैविध्योपदेशः। प्रहुतं ब्रह्मणिहतानां माभूत् तन्त्रमिति। तेन सर्पबल्यादाववदानधर्मो निवृत्तः, ब्राह्मणभोजने च निर्वापादि निवृत्तम् ॥ ३ ॥
अथाप्यच उदाहरन्ति यः समिधा य आहुती या वेदेनेति ॥ ४॥
अधिकपादग्रहणमृचोऽधिकस्य अचम्य ग्रहणा), न बचस्य । तृतीयस्यामप्यर्थविरोधात् । बहुवचनन्तु अगोरुधाय. पाते अग्ने. यः समिधेति झुचावभिप्रेत्योपपन्नं । ऋचामुदाहरणं कथं। एतान्यपि कर्माणि नित्यानि तैिस्तुल्यानि आहिताग्नेरपि स्युरित्येवमर्थं ॥४॥
* त्रिविधानाञ्च पाक यज्ञत्वे सति तत्र इति का पु० पाठः ।
B2
For Private and Personal Use Only