________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२० याश्वलायनोय
[३. ३] न्त्रयते प्रेहि प्रेहि पथिभिः पूयेभिरिति पञ्चानां तृतोयमुद्धरेन्मनमग्नेविद होमाभिशाच इति षटपूषात्वेतघ्यावयतु प्रविदानिति चतख उपसर्प मातरं भूमिमेतामिति चतस्त्रः सेोम एकेभ्यः पवत इति पञ्चोरूणसावसुतण उदम्बलावितिचैका स एवं दह्यमानः सहैव धूमेन स्वर्ग लोकमेतीति विज्ञायते गृह्याग्निना दाहाऽनाहिताग्नेस्तत्पन्याश्च सभर्तृकायाः कपालजेनान्येषां लौकिकेन च व्याहृतिहोमसंस्कृतेन वा संस्कृतानां लौकिकेन नप्ताग्निवर्णकपाले क्षिप्तकरीषादिजाताऽग्निः कपालजो यथार्थ मन्त्रवत्तूष्णीमसंस्कतानां ॥२॥ । अथ कता कुम्भमपां पूर्ण दक्षिणेऽसेऽभिनिधाय सपिण्डानुयातः परशुनाश्मनावा पश्चात्कृतच्छिद्रादविच्छिन्नया कुम्भोदकधारयाग्निं परिव्रजन परिषिच्य तमन्वक्यरास्येदथेमे जीवामि मृतैरावनन्निति जपित्वा कनिष्ठपूर्वकाः सव्यारत्तो ब्रजन्त्य नवेक्ष्यमाणा यत्रोदकमवहद्भवति तत्याप्य सन्निमज्य शुचौ तीरे श्लक्षान्नातिस्थूलमुपलं नापयित्वा दक्षिणाग्रेषु दर्भेषु निधाय काश्यपगोत्रदेवदत्तेति एकैकमुदकाञ्जलिं तिलादकं तस्मिन्नुपले दधुः स्त्रि यश्चैकोदकाः अथात्तीर्य वासांसि परिदथ्थुः लिन्नानि अधोदशानि
For Private and Personal Use Only