________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. १८.४]
ग्टह्यसूत्रे।
त्यत्र दृष्ट इति शङ्का न कार्या। तत्रापि प्रजापतये स्वाहेति मन्त्रोऽस्त्येव ॥ १८॥
इति प्रथमे सप्तदशी कण्डिका ॥०॥
एतेन गोदानं ॥१॥ व्याख्यातमिति शेषः । एतेनेति कृत्नोपदेशः ॥ १॥ तत्र विशेषमाह।
घोडशे वर्षे ॥२॥ हतीयस्यापवादः। अत्र मातुरुपस्थोपवेशनं न भवति. *युकत्वात् ॥ २॥
केशशब्दे तु श्मश्रुशब्दान् कारयेत् ॥३॥
केशशब्दे विति जातावेकवचनं । श्मश्रुशब्दानिति व्यकिपरो निदेशः । तेन त्रयः श्मश्रुशब्दाः। तत्र अदितिः केशान्वपतु. वप्ता वपसि केशान्. दक्षिणे केशपक्ष इति त्रिषु ते कार्याः। तिन्त्रगतस्य हतीयस्य केशशब्दस्याभावादिधिगतस्य ग्रहणं। तेन दक्षिणे श्मश्रपक्ष इति साधितं भवति ॥ ३ ॥
श्मश्रणोहोन्दति॥४॥
शिर डन्दनस्यापवादः॥ ४ ॥ * चबालत्वादिति सं० पु. पाठः। । मन्त्रगतस्येति सं० पु. याठः।
For Private and Personal Use Only