________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धाश्वलायनीये १. १७.१८ __ ततः शुरधारां निम्हजेत् शोधयेत् मन्त्रेण। निमार्जनमवमार्जनं. न्यवेति विनिग्रहार्थीयावितिवचनात् ॥ १५ ॥
नापितं शिष्याच्छीतोष्णाभिरभिरबर्थ कुर्वाणोऽक्षुण्वन् कुशलीकुर्विति॥१६॥
नापितं शिल्पिनं शिष्यात् प्रेय्येत्प्रेषेण । कुशलीकरणवचनं विपरीतलक्षणया वापने वर्त्तते. येन विहितोऽयं *मुण्डयति हि श्रूयते ॥१६॥
यथाकुलधर्म केशवेशान कारयेत् ॥१७॥ “एकशिखः त्रिशिखः पञ्चशिखो वा' इति बोधायनः। पूर्वशिखः परशिख इति कुलधाः . तेषु यो यस्य कुलधर्मः तेन तस्य केशसन्निवेशान् कारयेत्। ततः खिष्टकदादि समापयेत्, वेषानित्यपि पाठे स एवार्थः ॥ १७॥
आतैव कुमायें ॥१८॥ ॥१७॥ प्रावृता अमन्त्रकमित्यर्थः। कुतः। येनान्यत्र श्रावृतेत्युक्ता वृष्णीमित्याह. अपरया द्वारा नित्ययाऽऽता सदो धार्य चाभिमृश्य वृष्णों प्रतिप्रसर्पन्तोति । नैतदेवं । एवकारोऽत्रावधारणार्थः । श्रिावृत्तन्त्रमेव भवति न मन्त्र इति । तेनावृतेत्यस्य तूष्णीमित्ययमर्थ इति सिद्धं । एवञ्चेद्दोषः। श्रमन्त्रकं होमः प्राप्नोति । दरमेव न एतदिति केचिदाहुः। अन्ये होमो न भवतीत्याहुः. श्रमन्त्रकस्य होमस्य क्वचिदप्यदृष्टत्वात्। ननु वृष्णीं द्वितीये उभय* मुण्ड इतीति सं० पु. पाठः । । पान्मात्रमिति सं० पु. पाठः ।
For Private and Personal Use Only