________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
०
च्याश्वलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
[१.१८.९ ]
शुन्धि. शिरो मुखं मास्यायुः प्रमेाषीरिति ॥ ५ ॥
चुरनिमार्जनेऽयं विशेषः ॥ ५ ॥
केशश्मश्रुलेामनखान्युदक्संस्थानि संप्रव्यति ॥ ६ ॥
शीतोष्णाभिरद्भिरबर्थं कुर्वाणोऽक्षुण्वन् कुशली केशश्मश्रुलोमनखान्युदक्संस्थानि कुर्विति नापितशासनं ॥ ६ ॥
आलुत्य वाग्यतः स्थित्वाऽहः शेषमाचार्यसकाशे बाचं विसृजेत. वरं ददामीति ॥ ७ ॥
तत श्रानुत्य स्नात्वेत्यर्थः । वाग्यत इत्यमन्त्रयमाणः । स्थित्वेत्युपवेशनप्रतिषेधः । एवमहः शेषं स्थित्वाऽस्तमिते श्राचार्यसमीपे वरं ददामीति वाचं विसृजेत् ॥ ७॥
वरद्रव्यमाह ।
+
गोमिथुनं दक्षिणा ॥ ८ ॥
ननु । भिक्षुरयं कथमस्य गोमिथुनसम्भवः । उच्यते यथास्य प्रावरणादिसम्भवस्तथैतस्यापि ॥ ८ ॥
संवत्सर मादिशेत् ॥ ८ ॥
॥ १८ ॥ एवं गोदानं कृत्वा संवत्सरं व्रतमादिशेत् वच्यमाणेन विधिना चरेत्। रात्रौ व्रतादशनाऽनुपपत्तेः अपरेछुः कार्यं ॥ ८ ॥
इति प्रथमे अष्टादशी कण्डिका ॥ ० ॥
For Private and Personal Use Only