________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०८
धाश्वलायनीय
[२. १४] ती तिलाम्भसा पाद्यं दत्वा तथैव क्षालयेत् अथ तानुदक हिराचान्तानुद्दिष्टरूपान ध्यायन परिश्रिते दक्षिणप्रवणे उपलिप्ते गृहे दैवे प्राङ्मुखावुदगपवर्ग दक्षिणतः पित्ये उदमखान प्रागपवीनुपवेश्याचान्तो यज्ञोपवीती प्राणानायम्य कर्म सङ्कल्प्य दैवे सर्वमुपचारमुदङ्मुखा यज्ञोपवीती प्रदक्षिणं कुर्यात्पित्त्ये प्राक् दक्षिणामुखः प्राचीनावीती प्रसव्यमथ तिलहस्तः अपहता असुरा रक्षांसि पिशाचा ये क्षयन्ति पृथिवीमनु अन्यतो गच्छन्तु यचैतेषाङ्गतं मन इति सर्वतस्तिलैरवकीयादीरतामवर उत्यरास इति जपित्वा दर्भाम्भसान्नान्यभ्युक्ष्य गयायां जनार्दन वस्वादिरूपान पितॄश्च ध्यात्वाऽथ प्रथमं दैवे ब्राह्मणहस्तयोरपो दत्वा युग्मान ऋजून प्रागग्रान दीन विश्वेषां देवानामिदमासनमिति एकैकस्थाने दक्षिणतः प्रदायानोदद्यादेवं सीपचारेषाद्यन्तयोरापोदद्यादथाभ्युक्षितायाम्भुवि प्रागग्रान्दीनास्तीर्य तेषु न्यग्विलं पात्रं आसाद्योत्तानयित्वा तस्मिन् प्रागग्रे दर्भयुग्मान्तहिते अप आसिच्य शन्नोदेव्या अनुमंत्र्य यवो. ऽसि धान्यराजा वा वारुणामधुसंयुतः। निणादः सर्वपापानां पवित्रमृषिभिः स्मतमिति यावानाप्य गन्धादीनि च क्षिवा देवपात्रं सम्पन्नमित्यभिमृश्य यवहस्तो
For Private and Personal Use Only