________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२.१४]
-गृह्य परिशिष्टे ।
प्रग्टह्य दक्षिणतः शकटमारुह्य स्थालों व्रीहिभिः पूरयित्वा शूर्पे निम्सृज्य शूर्पपतितान् शकटे प्रास्य स्थालीस्थान् कृष्णाजिन उलूखलं कृत्वा पत्यवहन्यादविवेचमवहतान् सकृत् प्रक्षाल्यापासने श्रपयेदवीगतिप्रणीतात् स्फयेन प्राग्दक्षिणायतां लेखामपहता असुरा रक्षांसि वेदिषद इत्युल्लिख्य तामभ्युक्ष्य सकृदाच्छिन्नेन बर्हिषा ऽवस्तीर्य विलीनानुत्पूतमाज्यं दक्षिणता निधाय स्रुवेण स्थालीपाकमभिघायदगुद्दास्य प्रत्यगतिप्रणीतादासाद्य दक्षिणतेाऽभ्यञ्जनाज्ञ्जनकशिपूपबर्हणानि चैतदन्तं पिण्डपितृयज्ञं कृत्वा पार्वणमारभेत् ॥ १३ ॥
अथ हविरहीन् ब्राह्मणान् देवे द्वौ चीन पित्र्यएकैकं वाभयत्र शक्तावेकस्यानेकान्वा काले निमन्त्रितान् स्वागतेनाभिपूज्य प्राच्यां शुचौ गृहाजिरे गोमयाम्भसा चतुरस्रमुत्तरं वर्तुलं दक्षिणे मण्डल - दयमुल्लिख्य प्रागग्रान् दभीन् सयवानुत्तरेणास्य दक्षिणायान् सतिलानितरचाभे अभ्यर्च्य ब्राह्मणयथेोद्देशं यथा वयः पिचे ज्यायांसो दैवे कनीयांसः उभयत्र दक्षिणेन विनियुज्याथ प्रत्यङ्मुख उत्तरे मण्डले दैवनियुक्तयेोर्यवाम्भसा पाद्यं दत्वा शुद्धेन शन्नोदेव्या पादान् प्रक्षाल्य दक्षिणे चेतरेषां प्राचीनावी
2 R 2
For Private and Personal Use Only
३०७