SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०४ चापलायनीय [१. २२] .. अथोपयमनं लक्षण्या वरो लक्षणवतों कन्यां यवीयसीमसपिण्डामसगोत्रजामविरुडसम्बन्धामुपयच्छे. पित्तः सतपुरुषं सापिण्डम्मावृतः पञ्चपुरुष भृगुवत्साङ्गिरसश्च प्रवरे च एकर्षियोगे सगोवा एकर्षियोग इतरे दम्पत्यार्मिथः पितृमातृसाम्यविरुद्धः सम्बन्धो यथा भायर्यास्वसुर्दहिता पितृव्यपत्नाः स्वसा चेति केचिन्माटगोचतां च वर्जयित्वा तदपत्यमसगाचं स्यादिति सुनातेाऽलङ्कता वरः स्वस्तिं वाचयि. त्वा सहितः स्वर्चित ब्राह्मणैः पुरन्धीभि ज्ञातिबान्धवैः पदातिभिर्मङ्गलगीततूर्यघोषाभ्यां सम्बन्धिना सहमेत्य चतुष्पदे सेोत्तरछदे हरितदीस्तीर्णं भद्रपीठे प्रामख उपवेश्य तस्य पुरस्तात् प्रत्यमखों भद्रपीठासीनां सुखातामलंकृतामहतवाससं सग्विणीं कन्यां परस्कृत्य दाता सामात्य उपविशेदरं वि. धिवदभ्ययेदथ दक्षिणतः पुरोधा डदमख उपविश्य मध्ये प्रागग्रोदगग्रान्दभानास्तीर्य तैजसमपां पूर्ण कलशनिधाय व्रीहियवानाप्य गन्धादिभिरलऋत्य दूवीपल्लवै मुखमवस्तीयापलिङ्गाभि ऋग्भिरभिमन्व्य ताभिरभिः प्रयोजयेदथ दाता पुण्याहादीनि वाचयित्वा शिवा आपः सन्तु सौमनस्यमस्वक्षतञ्चारिष्टच्चास्तु दीर्घमायुरस्तु शांन्तिः पुष्टि For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy