________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. २३. ४]
रह्यसूत्र।
ऋत्विजो वृणीतेऽन्यूनानतिरिक्ताङ्गान् ये मावृतः पित्तश्चेति यथोक्तं पुरस्तात् ॥१॥
प्रमाणतः परिमाणतश्चान्यूनाङ्गाननतिरिक्ताङ्गाश्च ऋत्विजः सम्भजन्ते । *ये मानतः पित्तश्चेत्युक्तलक्षणयुक्ताश्च ते भवेयुः । तत्र प्रमाणतो नातिदोर्चा नातिहस्वाः। परिमाणतश्चतुरङ्गुलयः षडगुलयो वा न भवन्ति ॥ १ ॥
यून ऋत्विजो वृणीत इत्येके ॥२॥ अन्ये कर्मसमर्थानित्यांडः । पुनविग्ग्रहणं वरणसामान्यादनृविजामपि चमसाध्वर्युग्रह तोनामेतद्गुणप्राप्ती तन्निवृत्त्यर्थं ॥ २ ॥
ब्रह्माणमेव प्रथमं रणीतेऽथ होतारमा हातारम् ॥३॥
एवकारो नियमार्थः। कथं ब्रह्मण एव प्रथमं वरणं स्यादिति. एवं नियमङ्कुर्वता होत्रादीनामनियतः क्रमो भवतीत्यतत् माधितं॥ ३॥ ।
, सवीन वा येहीनकायोजयन्ति ॥४॥
अहोनेकाहेाजयन्तीतिवचनं शमिटनिवृत्यर्थं । कथं वा प्राप्नयात्. सामान्यवरणप्रसङ्गात् । 'आपो मे होत्राशंमिन इति
* ये माटतः पिट तश्च दश पुरुषं विद्यातपोभ्यां पुण्यैश्च कर्मभिर्यघामभयतो नाब्राह्मण्यमिति सं० पु. अधिकः पाठः ।
For Private and Personal Use Only