________________
Shri Mahavir Jain Aradhana Kendra
30
www.kobatirth.org
[१. १५.८]
यस्य तत् तथोक्तं । अक्षरं वरः । अकारादयो द्वादश स्वराः शिष्टं व्यञ्जनं द्वे अक्षरे यस्य तत् यक्षरं व्यञ्जनमपरिमितम् ॥ ५ ॥
च्याश्वलायनीये
•
Acharya Shri Kailassagarsuri Gyanmandir
चतुरक्षरं वा ॥ ६ ॥
चतुरक्षर्ं वा उक्तलक्षणं नाम कुर्युः । भद्रः देवः भवः. भवनाथः. नागदेवः रुद्रदत्तः देवदत्तः इत्येवं लक्षनानि नामानि भवन्ति ॥ ६ ॥
यक्षरं चतुरक्षरं वेति यदुकं तत्काम्यमपीत्याह ।
द्यक्षरं प्रतिष्ठाकामश्चतुरक्षरं ब्रह्मवर्चसकामः ॥ ७ ॥ प्रतिष्ठाब्रह्मवर्चसे च कुमारस्य तत्संस्कारत्वात् न कर्तुः ॥ ७ ॥
श्रथवा ।
युग्मानि त्वेव पुंसाम् ॥ ८ ॥
युग्मानि युग्माक्षराणि पुंसां नामधेयाणि भवन्ति । एवकारोऽवधारणार्थः । कथं युग्ममेवाद्रियेत न पूर्वाणि लक्षणानीति । तेन शिवदत्तः. नागदत्तः देवखामी वसुशर्मा. रुद्रः. जनार्दनः.
।
वेदघोषः पुरन्दरः. विष्णुशर्मा इत्यादि मिद्धम् ॥८॥
•
जानि स्त्रीणाम् ॥ ८ ॥
श्रयुजान्ययुग्माक्षराणि स्त्रोतां नामानि भवन्ति । सावित्री. सत्यदा. वसुदा इत्यादि ॥ ८ ॥
सांव्यवहारिकं नाम त्वा श्रभिवादनीयं च कार्यमित्याह ।
For Private and Personal Use Only
-
सुभद्रा.