________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. १५.५]
गृह्यसूत्रे ।
ट
न्तयेत्। कुत एतत्. अानन्तर्ययोगात्। ननु दुडायां दृश्यते हविर्जुषन्तामिति तस्मिन्नुपहूत इति. अनर्थज्ञो भवान्. इति-कारो मन्त्रस्य मध्ये वृथा न पद्यत इति वयं ब्रूमः। इडायां तु मन्त्रकदेश इति-कारः। युग्मत्-पक्षे त्वभिमन्त्रणे इति-कारो वृथैवेति । तदसत् । भगवता भाय्यकारेण यः पक्षः परिग्टहीतः स एव सम्यक् । अन्यत्रापि मन्त्रमध्ये इति-कारदर्शनात्. नमो यत्र निषोदसीति. अमुं माहिंसीरमुं माहिंसीरिति चेति. तेन बीन्मन्त्रान् मकदुक्का युगपदेवोभावंसौ स्पृशेदिति सिद्धम् ॥ ३ ॥
नाम चास्मै दद्युः ॥४॥
कुर्युरित्यर्थः। नामकरणस्याचार्येण कालान्तरानुतः जातकमानन्तरं कार्यमित्येके । अन्ये शास्त्रान्तरोतः कालो ग्राह्य इत्याहुः । उनं च मनुमा [अ०२.३..] ।
'नामधेयं दशम्यां तु द्वादश्यां वापि कारयेत् ।
पुण्ये तिथौ मुहर्ते वा नक्षत्रे वा गणान्विते' ॥ इति ॥ ४ ॥ कीदृग्लक्षणं तन्नामेत्याह ।
घोषवदाद्यन्तरन्तस्थमभिनिष्ठानान्तं यक्षरम् ॥५॥
प्रथमद्वितीयवर्णानामूभाणश्च हकारवर्जमघोषवन्तः शिष्टं घोषवन्तः. तदादौ यस्य तत् तथोकं । अन्तर्मध्येऽन्तस्था यस्य तत् तथोक। यकारादयश्चतस्रोऽन्त स्थाः। अभिनिछानो विसजर्जनीयः. मः अन्ते
For Private and Personal Use Only