SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४२ थाश्वलायनीये [...] अथानौ जुहोति यथाक्तं पुरस्तात् ॥ ४ ॥ ततो अनी जहाति उनमार्गेण भेक्षणेनावदायावदानसम्पदा जुहुयात् सोमाय पित्मते स्वधा नमोऽनये कव्यवाहनाय स्वधा नम इति स्वाहाकारेण वाग्निं पूर्व यज्ञोपवीती मेक्षणमनप्रहत्येति। अथशब्दो होमादाचीनं पिण्डपित्यज्ञाझं पूर्व कृतमिति ज्ञापनार्थः। तेनानयोतिशङ्गो लब्धः । अग्नौ वचनमुत्तरविवचार्थे ॥ ४ ॥ अभ्यनुज्ञायां पाणिवेब वा ॥५॥ अभ्यनुज्ञायामिति यदि ब्राह्मणाः पाणिषु होममभ्यनुजानन्ति । अग्निकार्यकरत्वं यदि खेषामभ्युपगच्छन्तीत्यर्थः। तथा सति पाणिषु जुहोति । अनुज्ञावचनं प्रत्यभ्यनुज्ञावचनञ्च नैव स्तः। कथं तहभ्यनुजानन्ति वा न वेति ज्ञातुं शक्यं । उच्यते । यत्र पिण्डपित्त्यज्ञप्राप्तिरस्ति तत्राग्निप्राप्तिमद्भावात् पाणिहामं नाभ्यनुजानन्ति। यत्र तु पिण्डपित्यज्ञकल्पप्राप्तिास्ति तत्राग्निप्राप्यभावात् पाणिहोममभ्यनुजानन्ति । कथं पुनस्तत्राग्न्यभावः ग्टह्याणि वक्ष्याम इति हि प्रतिज्ञातं। उच्यते। पाणिमुखाः पितर इति श्रुत्याकपदमिनिवर्तितः। एवञ्च कृत्वा विधिवशेन तेषामभ्यनुज्ञा विक्षेया न तु प्रतिवचनेनेति सिद्धं । तेनाभ्यनुज्ञायामित्यस्य पिण्डपित्यज्ञकल्पप्राप्यभावेनाग्न्यभाव इत्ययमर्थः। ताभ्यामेव मन्त्राभ्यां पाणिषु जुहुयात्। यावन्तो ब्राह्मणाः पित्रादित्रयार्थ उप For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy