SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra [8. c. ३] www.kobatirth.org ह्यसूत्रे 1 Acharya Shri Kailassagarsuri Gyanmandir २४१ एतस्मिन् काले गन्धमाल्यधूपदीपाच्छादनानां प्रदानं ॥ १ ॥ आच्छादनं वस्त्रं । इदानीं प्राचीनावीती भवेत् । ततो गन्धादीनि पञ्च ब्राह्मणेभ्यो ददाति । एतस्मिन् काल इति वचनं एतस्मिन् काले एतान्येव ददातीत्येवमर्थं । तेन गोहिरण्यादीनां श्राद्धान्ते प्राक् स्वधावाचनात् प्रदानं कार्यमिति सिद्धम् । दत्वा तु दक्षिणां शक्त्या स्वधाकारमुदाहरेदिति स्मृतेः ॥ १ ॥ उद्धृत्य घृताक्तमन्नमनुज्ञापयत्यग्नौ करिष्ये करवै करवाणीति वा ॥ २॥ नाहिताग्नेः पिण्डपितयज्ञस्य च पावेलस्य व्यतिषङ्गो भवति । भोपसमाधानान्तं पिण्डपिढयजं कृत्वा ब्राह्मणपच्छौ चाद्याच्छादनान्तं पार्वणं कृत्वा ततः पिण्डपित्टयज्ञस्थालीपाकादन्नमुद्धृत्य घृताकं कृत्वा पित्राद्यर्थान् ब्राह्मणाननुज्ञापयति श्रम करिष्ये इति वा कर इति वा श्रम करवाणीति वा ॥ २ ॥ For Private and Personal Use Only - प्रत्यभ्यनुज्ञा क्रियतां कुरुष कुर्विति ॥ ३॥ ब्राह्मणैरेवं प्रत्यभ्यनुज्ञा देया क्रियतामिति वा कुरुष्वेति वा कुरु इति वा । यथा सङ्ख्यं ॥ ३ ॥ 2 1
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy