________________
Shri Mahavir Jain Aradhana Kendra
[8. c.
३]
www.kobatirth.org
ह्यसूत्रे 1
Acharya Shri Kailassagarsuri Gyanmandir
२४१
एतस्मिन् काले गन्धमाल्यधूपदीपाच्छादनानां
प्रदानं ॥ १ ॥
आच्छादनं वस्त्रं । इदानीं प्राचीनावीती भवेत् । ततो गन्धादीनि पञ्च ब्राह्मणेभ्यो ददाति । एतस्मिन् काल इति वचनं एतस्मिन् काले एतान्येव ददातीत्येवमर्थं । तेन गोहिरण्यादीनां श्राद्धान्ते प्राक् स्वधावाचनात् प्रदानं कार्यमिति सिद्धम् ।
दत्वा तु दक्षिणां शक्त्या स्वधाकारमुदाहरेदिति स्मृतेः ॥ १ ॥
उद्धृत्य घृताक्तमन्नमनुज्ञापयत्यग्नौ करिष्ये करवै करवाणीति वा ॥ २॥
नाहिताग्नेः पिण्डपितयज्ञस्य च पावेलस्य व्यतिषङ्गो भवति । भोपसमाधानान्तं पिण्डपिढयजं कृत्वा ब्राह्मणपच्छौ चाद्याच्छादनान्तं पार्वणं कृत्वा ततः पिण्डपित्टयज्ञस्थालीपाकादन्नमुद्धृत्य घृताकं कृत्वा पित्राद्यर्थान् ब्राह्मणाननुज्ञापयति श्रम करिष्ये इति वा कर इति वा श्रम करवाणीति वा ॥ २ ॥
For Private and Personal Use Only
-
प्रत्यभ्यनुज्ञा क्रियतां कुरुष कुर्विति ॥ ३॥
ब्राह्मणैरेवं प्रत्यभ्यनुज्ञा देया क्रियतामिति वा कुरुष्वेति वा कुरु इति वा । यथा सङ्ख्यं ॥ ३ ॥
2 1