________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२४ आलम्भनसत्त्वे जपोऽनुज्ञा च ।
२५ उत्सर्गसत्त्वे उत्सर्गश्च ।
२६ मधुपर्कीङ्कं भोजनं कामांसं न भवति ।
कण्डिका १– १०
I
( १७ )
इति प्रथमे चतुर्विंशतितमा कण्डिका ।
इति प्रथमाध्यायसूची समाप्ता ॥
॥ ० ॥ अस्मिन्नध्याये सूत्रसङ्ख्या २९८ ॥ ● ॥
द्वितीयाध्याये
| श्रवणाकमादि श्रायतीयकमीन्तानि कर्माणि ।
1
K/-------
सूत्रं
१
श्रवणाककालनियमः ।
२ सक्कल दव्वस्थापनं ।
३ दिवाकाय्यें 1
8
५ व्यवस्थाननियमः ।
Acharya Shri Kailassagarsuri Gyanmandir
अथ द्वितीयाध्याये प्रथमा कण्डिका ।
व्यस्तमिते स्थालीपाक होमः ।
For Private and Personal Use Only