________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याश्वलायनीये
[१.१०. ११]
दक्षिण-ग्रहणं विस्पष्टार्थे। तस्मिन् केशपक्षे त्रीणि त्रीणि कुशपिलानि कुमारण्य अभ्यात्माग्राणि स्थापयति मन्त्रेण। वोमा बहा ॥ ८ ॥ .स्वधिते मैनं हिंसीरिति लोहेन शुरेण ॥६॥
अनेन मन्त्रेण लोहेन नरेण तानि कुशपिलानि निष्पीडयति. तेषु तुरं स्थापयतीत्यर्थः। लोके जुरो लोह एव प्रसिद्धः । अतोऽत्र तस्यावाच्यत्वात् लोहशब्दस्ताने वर्तते. शास्त्रान्तरे विहितत्वाच्च। लोके लोहशब्दश्चायं रजतादिष्वपि वर्तते. अत्र तु ताने. तथा दृष्टत्वात्॥ ८ ॥
प्रछिनत्ति. येनावपत्सविता क्षरेण सोमस्य राजो वरुणस्य विद्वान् । तेन ब्रह्माणो वपतेदमस्यायुष्माअरदष्टियथासदिति ॥ १० ॥
ततो अनेन मन्त्रेण तेनैव क्षुरेण प्रछिनत्ति । प्रोऽनर्थकः. अनभिप्राय इत्यर्थः। अन्ये क्षिप्रार्थ इत्याहुः ॥ १० ॥
प्रच्छिद्य प्रच्छिद्य प्रागग्राञ्छमीपणः सह मात्र प्रयछति तानानडुहे गोमये निदधाति ॥११॥
प्रच्छिद्य प्रच्छिद्येति वीप्मावचनं यो यत्र धर्म उपदिश्यते स सर्वेषु केदेषु यथा स्यादिति । प्रागग्रान छत्वा शमीपर्णे: सह एको
For Private and Personal Use Only