SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१. १७.८ ग्रह्यसूत्रे। पश्चात्कारयिष्यमाणस्यावस्थाय शीतोष्णा अपः समानीयोपोन वा. य उदकेनेहीति॥६॥ आधारान्तं कृत्वा पूर्वोक्ता आहुती त्वा कुमारस्य पश्मिदेशे स्थित्वा शीतमुदकमुष्णं चोदकमुभाभ्यां पाणिभ्यां ग्टहीत्वा अन्यस्मिन् पात्रे युगपन्निनयति मन्त्रेण । समित्येकीभावे. न तु दक्षिणाङ्गकारितया भाव्यं। कथमुभाभ्यां पाणिभ्यामिति। उच्यते। अनियमे प्राप्ते नियमार्था या सा परिभाषा. न तु दक्षिणङ्गविधायिका ॥ ६ ॥ तासां गृहीत्वा नवनीतं दधिद्रमान् वा प्रदक्षिणं शिरस्त्रिरुन्दति. अदितिः केशान्वपत्वाप उन्दन्तु वर्चस इति ॥७॥ तासामपामेकदेशङ्गहोवा नवनीतच्च ग्टहीत्वा तदभावे दधिद्रमान् वा ग्टहीत्वा प्रदक्षिणं शिरस्त्रिरुन्दति क्लेदयति मन्त्रेण । मन्त्रावृत्तिरुका। तासांग्रहणं समानीतानां ग्रहणाथ। दूतरथा समानयनस्य शीतोष्णाभिरभिरबर्थमित्यत्र कृतार्थत्वात्तामांग्रहणमेव न स्यात् । ग्टहीत्वेत्यस्य च नवनीतेन च सम्बन्धः स्यात् । तस्मिंस्तु सति आपो नित्याः, नवनीतदधिद्रायोश्च विकल्पः सिड्यति ॥ ७॥ दक्षिणे केशपक्षे त्रीणि त्रीणि कुशपिङ्घलान्यभ्यात्माग्राणि निदधाति. आषधे बायस्वैनमिति ॥८॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy