________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याव लायनीये
[१. १७.५]
पूरणं स्यात्. यथा सर्पिर्मधुनी हिरण्यनिकाषमित्यमिश्रितानां प्राशनं । अथवा सत्यपि समासोपदेशे यथाकामं ब्रीहियवतिलरित्यत्रैकं द्रव्यम्भवति. एकेन कृतार्थत्वात्. एवमिहाप्येकं द्रव्यं प्रमज्येत तन्नित्यर्थं पृथग्ग्रहणं ॥ २ ॥
कथं पृथग्भूतानां सर्वेषां द्रव्याणां पूर्णशरावाणि निधीयेरनिति।
पश्चात्कारयिष्यमाणो मातुरुपस्थ आनडुहं गोमयं नवे शरावे शमीपर्णानि चोपनिहितानि भवन्ति ॥३॥
अग्नेः पश्चात्कारयिष्यमाणः कुमारः। तत्प्रयुक्तं हि चोलं. एवं च कृत्वा संस्कारकर्मसु व्यवायपरिहारेणु कार्येषु कुमारोऽन्तरतम इति दर्शितं भवति. मातुरुपस्ये उत्सङ्गे प्रास्ते । श्रानडुहङ्गोमयं नवे शरावे उपनिहितं भवति। शमीपर्णानि चान्यस्मिन्नवे शरावे उपनिहितानि भवन्ति ॥ ३ ॥
मातुः पिता दक्षिणत एकविंशतिकुशपिलान्यादाय ॥४॥
मातुर्दक्षिणतः. पिता एकविंशतिकुशपिङ्ग्लान्यादायास्ते । मातुर्ग्रहणं मातुः सकाशात् दक्षिणतो यथा स्यात् तथा. अग्नेर्दक्षिणतो माभूदिति ॥ ४ ॥
ब्रह्मा वैतानि धारयेत् ॥५॥ एतानि कुशपिञ्जूलानि ब्रह्मा वा धारयेत् यद्यस्ति ॥ ५ ॥
For Private and Personal Use Only