SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०४ चाश्वलायनीये [8. २.२१] चितावेव *उपवेशेय इति लिङ्गात् एतावदर्णत्रयस्यापि समानं । ॥ १६ ॥ धनुश्च क्षत्रियाय ॥ १७॥ प्रेतः क्षत्रियश्चेद्धनुरप्युत्तरतः संवेशयन्ति ॥ १७ ॥ तामुत्थापयेहेवरः पतिस्थानीयान्तेवासी जरद्दामा वादीर्घनार्यभिजीवलोकमिति ॥ १८॥ अथ पत्नीमुत्थापयेत्कः देवरः पतिस्थानीयः स पतिस्थानीयइत्युच्यते। अनेन ज्ञायते पतिकर्टकं कर्म पुंसवनादि पत्यसम्भवे देवरः कुर्यादिति। अन्तेवासी शिय्यः । स वा । यो बहुकालं दास्यं कृत्वा वृद्धोऽभूत्स वा॥१८ । कती वृषले जपेत् ॥ १६ ॥ जरद्दासे उत्थापयितरि कती मन्त्रं ब्रूयात्। अन्यदोत्थापयितैव ब्रूयात् ॥ १८ ॥ धनुर्हस्तादाददाना मृतस्येति धनुः ॥ २० ॥ धनुरित्यचा धनुरुत्थापयेदपनयेदित्यर्थः । कः देवरादिः॥ २०॥ उक्तं दृषले ॥२१॥ की वृषले जपेदित्यर्थः ॥ २१॥ * काशुद्धमनुमीयते। For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy