SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४. २.६] रह्यसूत्रे। अजां वैकवीम् ॥६॥ अजां वा येन केनचिदेकेन वर्णन सुनां कुर्यात् ॥ ६ ॥ कृष्णामेके ।। ७॥ इच्छन्ति ॥ ७॥ सव्ये बाहू बवानुसङ्कालयन्ति ॥८॥ पशोः सव्ये बाही रज्जु बवा अनु प्रेतस्य पृष्ठतः सकालयन्ति नयन्ति बान्धवाः ॥ ८ ॥ अन्वञ्चाऽमात्या अधानिवीताः प्रत्तशिखा ज्येष्ठप्रथमाः कनिष्ठजघन्याः॥६॥ गच्छेयुरिति शेषः । प्रेतस्य पृष्ठतोऽमात्या बान्धवा अधोनिवीतं येषान्ते अधोनिवोता अनुपरि वाममः यज्ञोपवीतानि चाधाकृत्वेत्यर्थः। प्रवृत्तशिखाः विमुक्तकेशाः ज्येष्ठप्रथमा इत्युच्यमाने सर्वेषां यो ज्येष्ठः स प्रथमः स्यादितरेषां अनियमः स्यात्। तस्माद्यो यो ज्येष्ठः म म प्रथमा गच्छेत् यो यः कनिष्ठः स स पृष्ठतो गच्छेत् । इत्यानुपूर्वी सिध्यर्थमुभयवचनं। एवंभूता गच्छेयुः ॥ ६ ॥ . * बाहौ इति मुद्रितपु० समीचीन पाठः । 2D For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy