________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
च्याश्वलायनीये
{१. २. ५]
अन्वञ्चं प्रेतमयुजोऽमिथुनाः प्रवयसः ॥ २॥ यज्ञपात्राणामन्नवं पृष्ठभागतः प्रेतं न यन्ति । अयुजो विवमाः अमिथुनाः स्त्रियः पुरुषश्च न मिश्राः स्युरित्यर्थः। प्रवयसः प्रगतवया वृद्धा इत्यर्थः । उपदेशादेव पृष्ठतो भावे सिद्ध श्रवञ्चग्रहणं पूर्वत्रानियमज्ञापनार्थं । तेन अमयो वा प्रथमन्नीये. रन् । यज्ञपात्रानि वेत्यनियमः सिद्धः ॥ २ ॥
पीठचक्रेण गोयुक्तो नेत्येके ॥३॥
एके गोयुक्तोन पीठचत्रण शकटादिना प्रेतनयन कार्यमित्याजः ॥ ३ ॥
अनुस्तरणों॥४॥ अवाप्येकग्रहणं सम्बध्यते । मध्यगतस्य विशेषाभावात् प्रयोजनवत्त्वाच । तेनानुस्तरणी अनित्या कात्यायनेनाप्युक्तं । न वास्थिसन्देहादिति। अनुस्तरणी कृता चेदस्थिमञ्चयनकाले कानि यजमान स्याक्थोनि कानि वा अनुस्तरण्या इति सन्देहः स्यात् तम्मान्न भवतीत्यर्थः। प्रेतमनुस्तर्षते या स्त्रो पश्ः मानुस्तरणो तामेक इच्छन्ति ॥ ४ ॥ पविशेषमाह।
गां ॥५॥ तामनुभारणों गां कुर्यात् ॥ ५ ॥
For Private and Personal Use Only