SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २80 पाश्वलायनीये [४. ८. १५] प्रकीयान्नमुपवीयां स्वधोच्यतामिति विसजेत् ॥ ॥ १४॥ आचमनोत्तरकालमुच्छिष्टानां समीपेषु अन्न प्रकिरेत् । अनाचान्तेषु पिण्डदानपक्षेऽपि पिण्डन्दत्वा तत उच्छिष्टानां समीपे अन्नं प्रकिरेत् । मनुरपि। सार्ववर्णिकमन्नाद्यमानीयालाव्य वारिणा। समुत्सृजेङ्गुक्तवतामग्रतोविकिरन् भुवि इति ॥ अधुना प्रथमं पात्रं विवृणुयात्। तत उपवीय यज्ञोपवीतो भूत्वेत्यर्थः। मनुरपि। उद्धृते दक्षिणे पाणावुपवीत्युच्यते बुधैः । सव्ये प्राचोनमावीती निवोतो कण्ठसज्जन इति । ततो दक्षिण दत्वा ॐ खधोच्यतामिति ब्राह्मणान्विसृजेत् । अतिसृजेत् । अनुजानीयादुत्थापयेदित्यर्थः। ते च ॐ स्वधेति प्रत्यूचुः॥ १४ ॥ अस्तु स्वधेति वा ॥ १५॥ ॥८॥ अस्तु स्वधेति वा विसृजेत् । तथा सति ते च अस्तु स्वधेति प्रत्यूचुः। विसृज्य ब्राह्मणांस्तांस्तु नियतो वाग्यतः शुचिः । दक्षिणन्दिशमाका सन्याचेतेमान्वरान् पिढन् । For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy