________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७४
याश्वलायनीय
१.१०] यमो अङ्गिरस्वानमिस्वत्ताः कव्यवाहन इत्यादों स्त्रों स्त्री तर्पयेदेतत्स्नानाङ्गतर्पणमथ तीरमेत्य दक्षिणाभिमुखः 'प्राचीनावीती ये के चास्मत्कुले जाता अपुत्रा गोविणो मृताः ते गृहून्तु मया दत्तं वस्त्र-- निष्पीडनादकमिति वस्त्रं निष्पीय यज्ञोपवीत्यप उपस्पृश्य परिधानीयमभ्युक्ष्य परिधाय दितीयञ्चोत्तरीयं पर्युक्षितं प्रात्य हिराचामेदथोक्तसन्ध्यामुपासीतेदं प्रातस्नानविधानं ॥ ६ ॥
अथ मध्यन्दिने तीर्थमेत्य धौतपाणिपादमुखा हिराचम्यायतप्राणः स्नानं सङ्कल्प्य दर्भपवित्रपाणिः शुचौ देशे खनित्रेण भूमिङ्गायत्यस्त्रेण खात्वोपरिमृदचतुरङ्गुलमुद्दास्याधस्तान्म दं तथा खात्वा गायत्र्यादाय गर्तमुद्दासितया मृदा परिपूर्य मृदमुपात्तां शुचौ देशे तीरे निधाय गायच्या प्रेक्ष्य तच्छिरसा त्रेधा विभज्यैकेन मून आनाभेरपरेण चाधस्तादङ्गमनुलिप्यापस्वालुत्य क्षालयित्वादित्यनिरीक्ष्य तं ध्यायन मायादेतन्मलस्नानमाहुरथ तीरे हिराचम्प तृतीयमस्त्रेणादाय सव्ये पाणी कृत्वा व्याहृतिभिस्त्रेधा विभज्य दक्षिणभागमस्त्रेण दिक्षु दशसु विनिक्षिप्योत्तरन्तीर्थं क्षिवा तृतीयगायव्याभिमन्त्रितमादित्याय दर्शयित्वा तेन मूर्ध्न आपादात् गायत्त्या प्रणवेन वा साङ्गम
For Private and Personal Use Only