________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
2 N
Acharya Shri Kailassagarsuri Gyanmandir
[3. <]
परिशिष्टे ।
वरुणं प्रपद्ये तीर्थं मे देहि याचितः । यन्मया भुक्तमसाधूनां पापेभ्यश्च प्रतिग्रहः । यन्मे मनसा वाचा कर्मणा वा दुष्कृतं कृतं । तन्न इन्द्रो वरुणो बृहस्पतिः सविता च पुनन्तु पुनः पुनरित्यथ याः प्रवता निवत उद्दत इत्येतया तीर्थमभिमृश्यावगाह्य खाता दिराचम्य माजयेदंवयायन्त्यध्वभिरित्यष्टाभिरापोहिष्ठेति च नवभिरथ तीर्थमङ्गुष्ठेनेमं मे गङ्ग इत्यृचा चिःप्रदक्षिणमालाज्य प्रकाशपृष्ठमा अघमर्षणसूक्तं चिरावर्त्य निमज्योन्मज्यादित्यमालेाक्य द्वादशकृत्व आप्लुत्य पाणिभ्यां शङ्खमुद्रया योनिमुद्रया वादकमादाय मूर्ध्नि मुखे वाहोरुरसि चात्मानङ्गायष्याभिषिच्य त्वन्नो अग्ने वरु
स्य विद्यानिति द्वाभ्यान्तरत्समन्दीधावतीति च तेन पुनः स्नायान्मूर्ध्नि चाभिषिश्चेत्तद्विष्णोः परमम्पदम रक्षाणो अंहसेा यत्किञ्चेदं वरुणदेव्ये जने इत्येता जपेत्, स्रोताभिमुखः सरित्सु स्नायादन्यत्रादित्याभिमुखोऽथ साक्षताभिरद्भिः प्राच्मुख उपवीती देवतीर्थेन व्याहृतिभिर्व्यस्त समस्ताभिर्ब्रह्मादीन्देवान् सकृत्सकृत्तर्पयित्वाथेोदमखः निवीती सयवाभिरद्भिः प्राजापत्येन तीर्थन कृष्णद्वैपायनादीन् ऋषींस्ताभिव्याहृतिभिर्दिद्विस्तर्पयित्वाथ दक्षिणाभिमुखः प्राचीनावीती पितृतीर्थेन सतिलभारिद्धिव्याहृतिभिरेव सेामः पितृमान्
For Private and Personal Use Only
२०३