________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७२
चावलाय नोय
वेदा अग्निस्त्रिष्टुप तच्छयाः शंयुर्विश्वेदेवाः शक्करी, नमो ब्रह्मणे प्रजापतिर्विश्वेदेवा जगती, आकृष्णेन हिरण्यस्तूपः सविता बिष्टुप् हंसः शुचिषद्दामदेवः सूया जगत्युदत्यं प्रस्कण्वः सूया गायत्रमन्त्याश्चतस्रोऽनुष्टुभश्चित्रं देवानामिति कुत्सः सूर्यस्त्रिष्टुप् तच्चक्षुर्वसिष्ठः सूर्यः पुरउष्णिक दैवतस्मरणमेव वा कुर्यादेवमन्यच व्याख्यातं ॥८॥
अथ स्नानविधिस्तत्मातर्मध्याहू च गृहस्थः कुर्यादेकतरच वा प्रातरेव ब्रह्मचारी यतिस्विषु सवनेषु दिः चिवा वानप्रस्थस्तत् प्रातः सहगामयेन कुयीन्मदा मध्यन्दिने सायं शुद्धाभिरभिन प्रातः स्नानात् प्राक सन्ध्यामुपासीत प्रातरुत्सृष्टं गामयमन्तरिक्षस्थं सह्य भूमिष्ठं वोपर्यधश्च संत्यक्तं तीर्थमेत्य धौतपादपाणिमुख आचम्य सन्ध्योक्तवदात्माभ्यूक्षणादि च कृत्वा दिराचम्य दर्भपाणिः संयतप्राणः कर्म सङ्कल्प्य गामयं वीक्षितमादाय सव्ये पाणै। कृत्वा व्याहृतिभिस्त्रेधा विभज्य दक्षिणं भागं प्रणवेन दिक्षु विक्षिप्योत्तरोत्तरं तीर्थे क्षिवा मध्यमं मानस्तोक इत्यूचाभिमन्त्य गन्धद्दारामित्यनया मूर्खादिसर्वाङ्गमालिप्य प्राञ्जलिर्वरुणं हिरण्यशृङ्गमिति द्वाभ्यामवतेहेड इति द्वाभ्यां प्रसम्राजे शहदचंति सूक्तेन प्रार्थ्य हिरण्यङ्ग
For Private and Personal Use Only