________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. १३. २]
ग्टह्यसूत्रे।
रये नम इति । धन्वन्तरौ विदेशस्थ त्वयं विशेषः. धन्वन्तरेश्च पुरोहितस्य चैकः पिण्डः. द्वितीयो दूताय ॥ ५ ॥
इति प्रथमे द्वादशी कण्डिका ॥०॥
उपनिषदि गर्भलम्भनं पुंसवनमनवलाभनञ्च ॥ १॥
श्रान्नातमितिशेषः । गर्भो लभ्यते येन कर्मणा निषितं वीर्यममोघं भवति तदर्भलम्भनं। पुमान् लब्धो जायते येन तत् पुंसवनं । पुमांस्तु सन् येन नावलुप्यते तदनवलोभनं। वर्णविकारो द्रष्टव्यः पृषोदरादित्वात् [पा ० ६.३.१०६] । एतानि कस्यांचिदुपनिषदि
आम्नातानि। न केवलमेतानि किं तहि गर्भाधानादय आत्मज्ञानपर्यन्ता आम्नाताः। अस्मच्छाखायां सा न विद्यते. अतस्तत् कर्म कर्तव्यमित्युपदिश्यते ॥ १ ॥
तस्या उत्मन्नत्वात् यदि तां नाधीयात् तत एवं कुर्यादित्याह ।
यदि नाधीयात् तृतीये गर्भमासे तिष्येणोपोषितायाः सरूपवत्साया गार्दधनि हो हो मापी यवञ्च दधि प्रसृतेन प्राशयेत् ॥ २॥
गर्भाधानमाचार्येणानुक्रमिति कृत्वा न कार्यमित्येके. अन्ये पुनः शौनकाद्युतमार्गेण कार्यमित्याहुः। दूदं तु पुंसवनं. गर्भसहितो
12
For Private and Personal Use Only