________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अश्वलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
१२४
[ २. ४.५ ]
इको पिण्ड पिटयज्ञकल्पो दृष्टः . स चोदना सामान्यादिहापि भवति. * अत्रैव तर्हि पिण्डपितृयज्ञकल्पेनेति कस्मान्नाकं । स्त्रीभ्यवेत्यत्राधिकारार्थं तत्रोक्तं स च कल्पोऽत्रा करणे पाकयज्ञतन्त्रस्य बाधका भवति एककार्यत्वात् । भोजनं तु पार्वणवद्भवति । भोजनेऽपि तन्त्रस्यापेचितत्वात् तच्च भोजनं पैढकमेवेति कृत्वा पार्वणमेव तन्त्र ं परिग्टह्यते तस्य पैतृकत्वात् ॥ ३ ॥ तत्र विशेषमाह ।
श्रोदनं हसरं पायसं ॥ ४ ॥
पिण्डपितृयज्ञकल्पो भवतीत्युक्तं । तत्र च नित्येऽग्नौ चरुश्रपणमस्ति । तस्य स्थाने एतानि चीणि नित्येऽमैौ श्रपयेत् । श्रोदनस्तु प्रसिद्धः स्यात्पायसः पयसा श्टतः । श्रोदनसिल मिश्रस्तु कृसरः परिकीर्तितः । तिलकल्कान्विनिक्षिप्य श्टतो वा कमरो भवेत् ॥ ४ ॥
चतुःशरावस्य वाऽपूपान् ॥ ५ ॥
चतुःशरावपरिमितस्य वा धान्यस्य पेषणं कृत्वा श्रपूपान् श्रपचेत् । अपूपाः पिष्टमयाः । बहुमाधन माध्यत्वादपूपानां स्वीकर्टकल्वाच्च नित्येन श्रपणं न सम्भवतीति ग्टहसिद्धानामेवेोपादानमिच्छन्ति । वाशब्दो विकल्पार्थः । पूर्वाणि वा चीणि इदं वैकं द्रव्यमिति । भोजने तु नायं द्रव्यनियमः अपि तु होम एव ।
।
* तचैति सं० पु० पाठः ।
For Private and Personal Use Only