________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
११२
[२.१.]
पनार्थं । यस्मिन्नाज्ये पुरोडाश: शायितस्तदाशयं तेनाभिजुहोति.
उपरिजुहेोतीत्यर्थः स्रुवेण ॥ ६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
वाश्वलायनीये
शन्नो भवन्तु वाजिनेा हवेष्वित्यक्ता धाना अञ्जलिना ॥७॥
जुहुयादिति शेषः । हस्तद्वयमङ्घातोऽञ्जलिः । उपस्तरणणवदानप्रत्यभिघारणान्यर्थादन्यः करोति ॥ ७ ॥
अमात्येभ्य इतरा दद्यात् ॥ ८ ॥
इतरा अनक्ता धानाः पुत्रादिभ्यो दद्यात् । ततो *धानाभ्यश्च ग्टहीत्वा स्विष्टकृतं हुत्वा होमशेषं ममापयेत् । अथ सर्पबलिरुच्यते ॥ ८ ॥
कलशात्सक्तूनान्दव पूरयित्वा प्रागुपनिष्क्रम्य शुचौ देशेऽपेोऽवनिनीय. सर्पदेवजनेभ्यः स्वाहेति हुत्वा नमस्करोति ये सर्पाः पार्थिवा ये अन्तरिक्ष्या ये दिव्या ये दिश्यास्तेभ्य इमं बलिमाहार्पन्तेभ्य इमं बलिमुपाकरोमीति ॥ ८ ॥
कलशश्च दव च नवे शिक्ये स्थापिते । तत्र कलशात् ग्टहोला सत्रुभिर्दव पूरयित्वा तां ग्टहीला गृहान्निष्क्रम्य गृहान्तिके.
* धानाभ्यश्चरोश्चेति सं० पु० पाठः ।
+ गृहान्तिके. अपि वेति सं० पु० नास्ति |
For Private and Personal Use Only