________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३२२
[२.७]
अथ पिण्डकियोदकं दत्वोपलाग्रे दक्षिणाग्रेषु दर्भेषु प्राचीनावीती तिलाम्बु निनीय सकृत् प्रक्षालितपक्कमन्नं घृतेनांक्ता तस्मिन् पिण्डं काश्यपगाच देवदत्त एष पिण्डस्त्वामुपतिष्ठतामिति तदहर्विशेषेण दत्वा पुनरम्बु च निनीयानेनेादकक्रिया पिण्डदानेनामुष्यक्षुत्तृट्क्षुधा शाम्येतां तृप्तिरस्त्विति ब्रूयादेवं दशाहे दश पिण्डा भवन्ति पुनस्तान्निनीय दद्यादथाद्येऽहनि मृतदेशे मृणमये पाचेऽप आपूर्य देवदत्ताच नाहीत शिक्ये स्थापयेदन्यस्मिन्नप आसिच्चैतत्पयः पिबेति तदुपरि निदध्यादित्येके पृथक् शिक्ये वा दीपश्चाधा दद्यादेवमेतदन्वहं कुर्यादय चाद्येऽहनि नग्नप्रच्छादनं वासः श्राद्धं च दद्यात् न दद्यात् वा श्रादयनिषेधादेव सच्चयनश्राद्धं सम्पद्यते ॥ ५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
बाश्वलायनीय
अथ नव श्राद्धानि दशादेषु विषमदिनेष्ठामेन कुयीत् प्रेतमभिसन्धाय ब्राह्मणमुदमुखं उपवेश्य तस्मिं - स्तूष्णोंस्तिलानवकीर्य काश्यपगोच देवदत्तामुष्मिन्नहनि एतदामं त्वामुपतिष्ठतामिति तदहः सम्बन्धेनात्सृज्य पिण्डं चामंत्र्योक्तवत्प्रदाय स्नायादेष विधिरन्तर्दशाहकर्मणि ॥ ६ ॥
अथ सञ्चयनं सम्बत्सरान्ते चेत्सपिण्ड यिष्यन् कृष्णपक्षस्योर्ध्वं दशम्यामयुजासु तिथिषय दादशाहे सपि -
For Private and Personal Use Only