________________
Shri Mahavir Jain Aradhana Kendra
५. ४
www.kobatirth.org
याश्वलायनीये
शामित्र एष भवति ॥ ७ ॥
एषोऽग्निः शामित्रो भवति । तस्य प्रतिष्ठापनं भवति ॥ ७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
तस्मात् प्रागुक्ते शामित्रायतने
श्रध्वर्यु यजमानोऽन्वारभते ॥ ८ ॥
[१.११.१०]
वपाश्रपणीभ्यां कर्ती पशुमन्वारभते ॥ ८ ॥
वपाश्रपण्या काश्मर्यमय्यौ भवतः । तत्रैका विशाखा. अपरा सशाखा. ताभ्यां योऽस्य कर्मण: कती अध्वर्युस्थानीयः स्यात् स पशुमन्वारभते ॥ ८ ॥
कतीरं यजमानः ॥ ८ ॥
पश्चाच्छामिचस्य प्राक्शिरसं प्रत्यक्शिरसं वदिक्पादं संज्ञप्य पुरा नाभेस्तृणमन्तर्द्दीय वपामुत्खिद्य वपामवदाय वपापणीभ्यां परिग्टह्याद्भिरभिषिच्य शामित्रे प्रताप्याग्रेणैनमग्निं हुत्वा दक्षिणत श्रासीनः श्रपयित्वा परी जुहुयात् ॥ १० ॥
शामित्रस्य पश्विमे देशे बर्हिरुपस्तृणाति कर्ती । 'तं यत्र निहनिष्यन्तो भवन्ति तदध्वर्युर्बहिरधस्तादुपास्यति' इति श्रुतेः । ततस्तस्मिन् बर्हिषि प्राक्शिरसं प्रत्यक्शिरसं वदिक्पादं पशुं सञ्ज्ञपयति शमिता । उदक्पादमित्येव सिद्धे प्राक्शिरसं प्रत्यशिरमं
For Private and Personal Use Only