SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५. ४ www.kobatirth.org याश्वलायनीये शामित्र एष भवति ॥ ७ ॥ एषोऽग्निः शामित्रो भवति । तस्य प्रतिष्ठापनं भवति ॥ ७ ॥ Acharya Shri Kailassagarsuri Gyanmandir तस्मात् प्रागुक्ते शामित्रायतने श्रध्वर्यु यजमानोऽन्वारभते ॥ ८ ॥ [१.११.१०] वपाश्रपणीभ्यां कर्ती पशुमन्वारभते ॥ ८ ॥ वपाश्रपण्या काश्मर्यमय्यौ भवतः । तत्रैका विशाखा. अपरा सशाखा. ताभ्यां योऽस्य कर्मण: कती अध्वर्युस्थानीयः स्यात् स पशुमन्वारभते ॥ ८ ॥ कतीरं यजमानः ॥ ८ ॥ पश्चाच्छामिचस्य प्राक्शिरसं प्रत्यक्शिरसं वदिक्पादं संज्ञप्य पुरा नाभेस्तृणमन्तर्द्दीय वपामुत्खिद्य वपामवदाय वपापणीभ्यां परिग्टह्याद्भिरभिषिच्य शामित्रे प्रताप्याग्रेणैनमग्निं हुत्वा दक्षिणत श्रासीनः श्रपयित्वा परी जुहुयात् ॥ १० ॥ शामित्रस्य पश्विमे देशे बर्हिरुपस्तृणाति कर्ती । 'तं यत्र निहनिष्यन्तो भवन्ति तदध्वर्युर्बहिरधस्तादुपास्यति' इति श्रुतेः । ततस्तस्मिन् बर्हिषि प्राक्शिरसं प्रत्यक्शिरसं वदिक्पादं पशुं सञ्ज्ञपयति शमिता । उदक्पादमित्येव सिद्धे प्राक्शिरसं प्रत्यशिरमं For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy