________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४.३.२६]
गृह्यसूत्रे ।
यथा भवेत्तथा विनिचिप्य तस्या एव चर्मणा प्रच्छाद्य तत इममित्यृचा पूर्णञ्चममं अनुमन्त्रयेत् यः पूर्वनिचितः ॥ २४॥
२११
सव्यं जान्वाच्य दक्षिणा द्मावाज्याहुतीर्जुहुयादनये स्वाहा * सामाय स्वाहा लोकाय स्वाहानुमतये स्वाहेति ॥ २५ ॥
सव्यमिति दक्षिणनिवृत्त्यर्थं । तज्जानु निपात्य दक्षिणाम्नावाज्याजतीर्जुहुयात् चतुर्भिर्जीनुनिपातनमुपस्थे। त्थानत्वाविरोधेन कर्त्तव्यं सर्वच । न्यग्भावे शवादिना राकारेण दोषस्योक्तत्वात् । आज्यातिवचनं तन्त्रनिवृत्त्यर्थमिष्यते । होमार्थमन्यः सुवः कार्यः पूर्वस्य योजितत्वात् ॥ २५ ॥
1
पञ्चमीमुरसि प्रेतस्यास्माद्वै त्वमजायथा अयन्त्वदधिजायतामसा स्वर्गीय लोकाय स्वाहेति ॥ २६ ॥
॥ ३ ॥
प्रेतस्य हृदये पञ्चमीं श्राहुतिं जुहुयात् । श्रस्मादितिमन्त्रेण । पञ्चमीमितिवचनं इमामपि जान्वाच्य जुहुयात् इत्येवमर्थं । प्रेतग्रहणमनर्थकं पश्यामः यथा दक्षिणे हस्ते जुङ मित्युक्ते प्रेतस्येति गम्यते प्रेताधिकारादेवमिहापि गम्यतैव । उच्यते । प्रेतग्रहणं सर्वस्यापि प्रेतस्येमाम्पञ्चमीं जुहुयान्नाहिताग्नेरेवेत्येवमर्थं । एतदुक्तं भवति । यस्य यस्य प्रेतस्य स्मृती दहनं विहितन्तं तं प्रेतमनेन विधिना * कामायेति मू० पु०, का० पु०, तथा सो० पु० पाठः ।
2 E 2
For Private and Personal Use Only