________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१००
[२.६.८]
चशब्देोऽध्याहार्यः । सारथिना नोदिता श्रश्वा यदा दृष्टां दिशमभिगच्छन्ति तदा सहस्रसनिं वनस्पत इत्यृचं जपेत् । एतावद्रथारोहणं ॥ ५ ॥
एतयाऽन्यान्यपि वानस्पत्यानि ॥ ६ ॥
अभिमृशेदिति शेषः । अन्यान्यपि शकटप्रभृतीनि वानस्पत्यान्यारोच्यन्त्रे तया तान्यभिमृशेत् । एतयेत्यस्मिन्नमति श्रन्यान्यपीत्याद्युत्तरसूत्रस्यैत्र शेषः स्यात् तस्माद्योगविभागार्थमेतयेति वचनं ॥ ६ ॥
स्थिरो गावो भवतां वीडु रक्ष इति रथाङ्गमभिमृशेत्
Acharya Shri Kailassagarsuri Gyanmandir
यश्वलायनीये
॥७॥
यद्यदङ्गमस्यामृचि दृष्टन्तत्तदभिमृशेत् । गावै अक्षं ईषां युगं चेत्यर्थः । इदञ्चाभिमर्शनं शकटादिषु न रथे. गावाविति लिङ्गात्। न हि रथस्य गोयुक्तत्वं दिगोरक्तवं च सम्भवति. बहु युगत्वा - दश्चयुक्तत्वाच्च ॥ ७ ॥
सुत्रामाणं पृथिवीं द्यामनेहसमिति नावं ॥ ८ ॥
आरोहेदिति शेषः. आरुहेमेति मन्त्रलिङ्गात् । यदा यदा च नावमारोहति उदकतरार्थं तदा तदा एतयाऽऽरोहेत् ॥ ८ ॥
नवरथेन यशस्विनं वृक्षं हृदं वा विदासिनं प्रदक्षिणं कृत्वा फलवतीः शाखा आहरेत् ॥ ९ ॥
नवरथेन यदा गच्छति तदाय विशेषः । वानस्पत्यजपान्तं कृत्वा
For Private and Personal Use Only