SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २४४ www.kobatirth.org वाश्वलायनीये Acharya Shri Kailassagarsuri Gyanmandir [8. ८. For Private and Personal Use Only ७] विप्रतिपन्नाः तत्र केचिदाजः यदा पाणिषु होम: तदाहुतमन्न भाजनेषु निधाय श्रभक्षयित्वैव निष्क्रम्याचामेयुः । श्राचान्तेय्वन्यदन्नं ददाति । ननु यदि भक्षणं न कृतं तचमने विधिर्न घटते । शुचित्वाभावादिति चेत् । वयं पृच्छामः । कृतेऽपि भक्षणे किमित्याचमेयुः । श्रचित्वादिति चेत् । श्राचित्वेऽपि किमित्याचमेयुः । वचनादिति चेत् । तदत्रायविशिष्टं । अत्रापि हि पाणिहोमनिमित्तमाचमनञ्चोद्यते । न च सर्वमाचमनमा चित्वनिमित्तं । कर्माङ्गनिमित्तकयोरपि विद्यमानत्वात् । तथाहि पिण्डदानमुवाच मनुः । आचम्योदक् परावृत्य त्रिराचम्य शनै रस्तूनिति । नैमित्तिकञ्चेदमश्शुचित्वाभावात् । तदिदमपि नैमित्तिकं । पूर्वप्राशननिषेधश्च दृश्यते । अन्नं पाणितले दत्तं पूर्वमान्य बुधयः । पितरस्तेन तप्यन्ति शेषानं न लभन्ति ते ॥ यच्च पाणितले दत्तं यच्चान्नमुपकल्पितं । एकीभावेन भोक्तव्यं पृथक् भावो न विद्यते ॥ इति । ननु सपिण्डीकरणे दृश्यते । हुतशेषं पितृभ्यः पाणिषु ददातीति । तस्यैवायं निषेधः । ददाति चोदितत्वात् तस्य इदन्तु जुहोति चोदितं तस्मान्नास्य निषेध इति चेत् । तत्र ब्रूमः | दत्तशब्देन विधितोयत्पाणौ निहितं श्रन्नन्तदुच्यते । एवमुदीच्या श्राजः । भाय्यकारा स्वेतनेच्छन्ति । चमुभक्षणे । श्रचान्तेष्विति भचितेवित्यर्थः । पाणिषु तञ्च तेष्वन्नेषु प्राशितेष्वन्यदन्यं ददाति न तयो - -
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy