________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[१. १८. १३]
काषायं ब्राह्मणः. माञ्जिष्टं क्षत्रियः वसनमनित्यं । तथा च गोतमः । सर्वषां कार्पासं वाऽविकृतं काषायमप्येके वाल्कं ब्राह्मणस्य माञ्जिष्ट
धानं सिद्धं । पते शुक्लान्यपि सिद्ध्यन्ति । यदि रक्तानि वसीरन् हारिद्रं वैश्यः । एवं रक्तानां 'वासांसि क्षौमचीरकुतपाः
हारिद्रे इतरयो:' इति ॥ ८ ॥
सूत्रे ।
Acharya Shri Kailassagarsuri Gyanmandir
तेषां मेखलाः ॥ १० ॥
उच्यन्त इति शेषः ॥ १ 。 11
माज्जी ब्राह्मणस्य धनुर्ज्या क्षत्रियस्य चवी
वैश्यस्य ॥ ११ ॥
M 2
♦
मौञ्जी नान्यस्य । ब्राह्मणस्य तु मौजी वाऽन्या वा न नियमः । एवमुत्तरयोर्ज्ञेयम् ॥ ११॥
उच्यन्त इति शेषः ॥ १२ ॥
तेषां दण्डाः ॥ १२ ॥
८३
पालाशेा ब्राह्मणस्य, औडुम्बरः क्षत्रियस्य. बैल्वा. वैश्यस्य । केशसंमितो ब्राह्मणस्य. ललाटसमितः क्षचियस्य, प्राणसंमिता वैश्यस्य ॥ १३ ॥ 11 2 2 11
दण्डनियमो मेखलाभिस्तुल्यः ॥ १३ ॥
इति प्रथमे एकोनविंशतितमा कण्डिका ॥ ० ॥
For Private and Personal Use Only