________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चाश्वलायनीये
[१. १६.६]
दिति। अत ऊर्ध्वमितिवचनं पूर्वसूत्रेवाकारा अभिविधाविति ज्ञापनार्थम् ॥ ६ ॥
नैनानुपनयेन्नाध्यापयेन्न याजयेन्नभिर्व्यवहरेयः॥७॥
अचीर्णप्रायश्चित्तानितिशेषः । उपनयनप्रतिषेधादेव सर्वत्र प्रतिषेधे मिद्धे यदि केनचिल्लोभादज्ञानाद्वोपतोताः स्युः तथापि नैवोतराणि कर्माणि पतितसावित्रीकाणं कुर्यादिति सर्वेणं पाठः क्रियते॥७॥
_ अलङ्कतं कुमारं कुशलीकतशिरसमहतेन वाससा संवीतमैणेयेन वाऽजिनेन ब्राह्मणं रौरवेण क्षत्रियमाजेन वैश्यम् ॥८॥
कुशलीकृतशिरसं वापितशिरसमित्यर्थः। अहतं नवं. अपुराणमनुपभुक्तमित्यर्थः । तेन वाससा संवीतं प्राकृतमित्यर्थः । ऐणेयेन वा अजिनेन चर्मणा प्रावृतं ब्राह्मणमानीय हामं कुर्यात् । एवमुत्तरत्रापि नेयं । एतानि चर्माणि वाससा सह विकल्पन्ते. उभयेषां प्रावरणार्थत्वात् *वाशब्दाच ॥ ८ ॥
यदि वासांसि वसीरनतानि वसोरन. काषायं ब्राह्मणो माञ्जिष्टं क्षत्रिया हारिद्रं वैश्यः॥६॥ .
वासांसि वसोरनि येवं सूत्रच्छेद दृिष्टः । वासांसि वसीरन् परिदयरित्यर्थः। यदीत्युत्तरेण सम्बध्यते । तेन नियमेन परि
* चशब्दाचेति यादर्श यु० मान्तः पाठः। न चत्वादित्यादर्श ।
For Private and Personal Use Only