SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चाश्वलायनीये [१. ८.७] उत्तरेणोत्वमयेत् ॥३॥ उत्तरेणार्द्धन. अत्राजहामेत्यर्द्धन वधूमुदकदुत्तारयेत् ॥३॥ जीवं रुदन्तीति रुदत्यां ॥४॥ नीयमाना वधूः यदि रोदिति बन्धुवियोगात् तदा एताअपेत् । अयं विधिः स्वग्रामेऽपि भवत्यविशेषात्॥ ४ ॥ विवाहाग्निमग्रताऽजसन्नयन्ति ॥५॥ विवाहानिग्रहणं अग्निविशेष नियमाभावशङ्कानिवृत्त्यर्थे। अजस्रग्रहणं प्रियमाणस्य *नयनार्थं । तेनान्यत्र प्रयाणे समारोपणं कृित्वा नयनं गम्यते । अयञ्च विधिः स्वग्रामेऽपि भवत्यविशेषात्॥ ५ ॥ कल्याणेषु देशवृक्षचतुष्यथेषु. माविदन् परिपन्थिन इति जपेत् ॥६॥ ___ कल्याणेषु विवाहादिशोभनेषु देशवृक्षच तुष्यथेषु एताञ्जपेत् ॥ ६ ॥ वासे वासे सुमङ्गलीरियं वधूरितीक्षकानीक्षेत ॥७॥ वसती वसतो ईक्षकाः सन्ति चेत् तानेतया ईक्षेत। वासादन्यत्रेक्षणे मन्त्रः। वीमावचनं प्रतिवस्तो मन्त्रप्राप्य) ॥ ७ ॥ * नियमार्थमिति सं. पु. पाठः। कृित्वा नयनमित्यत्र कुर्यादिति सं० पु. पाठः । For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy