________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८
च्याश्वलायनीये
[२ ६.१]
द्युद्यापनादिपूर्वश्राद्धस्य विषयः। उभयत्र युग्मान् भोजयेत् ।।
अयुग्मानितरेषु ॥ १४ ॥
पूर्वारष्ट म्यां काम्य एकोदिय इति चतुर्ध्वयं विधिः. मामि मासि चेत्यत्रान्वटक्यवत् । पार्वणे तु वक्ष्यति। एवमष्टविधेवपि श्राद्धेषु ब्राह्मणपरिमाणमुक्तं ॥ १४ ॥
प्रदक्षिणमुपचारो यवैस्तिलार्थः ॥ १.५ ॥ ॥५॥
वृद्धिपूर्जेविति शेषः। अत्र प्रदक्षिणमिति वचनादितरश्राद्धेषु प्रमव्यमुपचार इति गम्यते । तिलकार्ये यवान् कुर्यात्। यज्ञोपवीतयुग्मकर्मादीनामुपलक्षणमिदं॥ १५ ॥
इति द्वितीये पञ्चमी कण्डिका ॥०॥
रथमारोक्ष्यन्नाना पाणिभ्यां चक्रे अभिमुशेत्. अहन्ते पूर्व पादावालभेदृहद्रथन्तरे ते चक्रे ॥ १ ॥
इतिकारोऽध्याहार्यः। त्रयाणं वर्णनामिदं समानं भवति । रथो नाम बहुयुगो मण्डलाकृतिः। यदा रथमारोहति गमनार्थ
For Private and Personal Use Only