SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३८ च्याश्वलायनीये [२ ६.१] द्युद्यापनादिपूर्वश्राद्धस्य विषयः। उभयत्र युग्मान् भोजयेत् ।। अयुग्मानितरेषु ॥ १४ ॥ पूर्वारष्ट म्यां काम्य एकोदिय इति चतुर्ध्वयं विधिः. मामि मासि चेत्यत्रान्वटक्यवत् । पार्वणे तु वक्ष्यति। एवमष्टविधेवपि श्राद्धेषु ब्राह्मणपरिमाणमुक्तं ॥ १४ ॥ प्रदक्षिणमुपचारो यवैस्तिलार्थः ॥ १.५ ॥ ॥५॥ वृद्धिपूर्जेविति शेषः। अत्र प्रदक्षिणमिति वचनादितरश्राद्धेषु प्रमव्यमुपचार इति गम्यते । तिलकार्ये यवान् कुर्यात्। यज्ञोपवीतयुग्मकर्मादीनामुपलक्षणमिदं॥ १५ ॥ इति द्वितीये पञ्चमी कण्डिका ॥०॥ रथमारोक्ष्यन्नाना पाणिभ्यां चक्रे अभिमुशेत्. अहन्ते पूर्व पादावालभेदृहद्रथन्तरे ते चक्रे ॥ १ ॥ इतिकारोऽध्याहार्यः। त्रयाणं वर्णनामिदं समानं भवति । रथो नाम बहुयुगो मण्डलाकृतिः। यदा रथमारोहति गमनार्थ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy