________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१८४
[३.८.५]
तेनोपविश्यादध्यात् न तिष्ठन् । स्विष्टकृदादिहेामशेषं समा
पयेत्॥ २ ॥
Acharya Shri Kailassagarsuri Gyanmandir
याश्वलायनीये
यचैनं पूजयिष्यन्तो भवन्ति तचैतां राचीं वसेत् ।
॥ ३ ॥
यत्रात्मानं मधुपर्केण पूजयन्ति तत्रैतां रात्रीं वसेत् वसतिं कुर्यात्। कुतः एतत्. स्नातकायोपस्थितायेति वचनात् मधुपर्केण पूजनमिति लब्धं । अस्य कालमाह || ३ ||
विद्यान्ते गुरुमर्थेन निमन्त्रं कृत्वाऽनुज्ञातस्य वा स्नानम् ॥ ४ ॥
विद्यान्ते गुरुमर्थेन निमन्त्रयते 'कमर्थमहन्ते करवाणि' इति । गुरुर्यमर्थमाह तं कृत्वा स्नानं करोति । अथवाऽनुज्ञातः स्वायात् । स्नानं समावर्त्तनमित्यर्थः । विद्यान्त इति व्याख्यातं प्राक् ॥ ४ ॥
तस्यैतानि व्रतानि भवन्ति ॥ ५ ॥
उपदेशादेव तत्वे सिद्धे इदंवचनं नक्तं न स्लायामीत्येवं सङ्कल्पयेदित्येवमर्थं ॥ ५ ॥
For Private and Personal Use Only