SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १८४ [३.८.५] तेनोपविश्यादध्यात् न तिष्ठन् । स्विष्टकृदादिहेामशेषं समा पयेत्॥ २ ॥ Acharya Shri Kailassagarsuri Gyanmandir याश्वलायनीये यचैनं पूजयिष्यन्तो भवन्ति तचैतां राचीं वसेत् । ॥ ३ ॥ यत्रात्मानं मधुपर्केण पूजयन्ति तत्रैतां रात्रीं वसेत् वसतिं कुर्यात्। कुतः एतत्. स्नातकायोपस्थितायेति वचनात् मधुपर्केण पूजनमिति लब्धं । अस्य कालमाह || ३ || विद्यान्ते गुरुमर्थेन निमन्त्रं कृत्वाऽनुज्ञातस्य वा स्नानम् ॥ ४ ॥ विद्यान्ते गुरुमर्थेन निमन्त्रयते 'कमर्थमहन्ते करवाणि' इति । गुरुर्यमर्थमाह तं कृत्वा स्नानं करोति । अथवाऽनुज्ञातः स्वायात् । स्नानं समावर्त्तनमित्यर्थः । विद्यान्त इति व्याख्यातं प्राक् ॥ ४ ॥ तस्यैतानि व्रतानि भवन्ति ॥ ५ ॥ उपदेशादेव तत्वे सिद्धे इदंवचनं नक्तं न स्लायामीत्येवं सङ्कल्पयेदित्येवमर्थं ॥ ५ ॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy